Book Title: Tattvartha Vrutti
Author(s): Bhaskarnandi, Jinmati Mata
Publisher: Panchulal Jain

View full book text
Previous | Next

Page 619
________________ ५७४ ] सुखबोधायां तत्वार्थवृत्ती यकेषु विजयवैजयस्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ।१६। स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ।२०। गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ।२२। प्राग्वेयकेभ्यः कल्पाः ।२३। ब्रह्मलोकालया लौकान्तिकाः ।२४। सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ।२५॥ विजयादिषु द्विचरमाः ।२६। औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।२७। स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धहीनमिता ।२८। सौधर्मशानयोः सागरोपमे अधिके ।२६। सानत्कुमारमाहेन्द्रयोः सप्त ।३०। त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानि तु ।३१। आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धीच ।३२॥ अपरा पल्योपममधिकम् ।३.३। परतः परतः पूर्वापूर्वानन्तरा ।३४। नारकाणां च द्वितीयादिषु ।३५। दशवर्षसहस्राणि प्रथमायाम् ।३६। भवनेषु च ।३७। व्यन्तराणां च 1३८) परा. पल्योपममधिकम ।३६। ज्योतिष्काणां च ।४०। तदष्टभागोऽपरा ।४१॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।४२। .. ॥ इति तत्त्वार्थसूत्रे चतुर्थोध्यायः ।। ___ अजीवकाया धर्माऽधर्माकाशपुद्गलाः ।१। द्रव्याणि ।२। जीवाश्च ।३। नित्याऽवस्थितान्यरूपाणि ।४। रूपिणः पुद्गलाः ।। आ आकाशादेकद्रव्याणि ।६। निष्क्रियाणि च ।७। असंखय याः प्रदेशा धर्माऽधर्मैकजीवानाम ।। आकाशस्याऽनन्ताः । । संखचयाऽसंखये याश्च पुद्गलानाम ।१०। नाणोः ।११। लोकाकाशेऽवगाहः।१२। धर्माऽधर्मयोः कृत्स्ने ।१३। एकप्रदेशादिषु भाज्यः पुद्गलानाम् ।१४। असंखये यभागादिषु जीवानाम, ११५। प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ।१६। . गतिस्थित्युपग्रहो धर्माऽधर्मयोरुपकारः ।१७। आकाशस्याऽवगाहः ।१८। शरीरवाङ् मनःप्राणापानाः पुद्गलानाम ।१६। सुखदुःखजीवितमरणोपग्रहश्च ।२०। परस्परोपग्रहो जीवानाम् ।२१। वर्तनापरिणामक्रियाः परत्वाऽपरत्वे च कालस्य ।२२। स्पर्शरसंगन्धवर्णवंतः पुद्गलाः ।२३। शब्दबंधसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवंतश्च ।२४। अणवः स्कंधाश्च ।२५। भेदसंघातेभ्य उत्पद्यन्ते ।२६। भेदादणुः ।२७। भेदसंघाताभ्यां चाक्षुषः १२८ सद्रव्यलक्षणम ।२६। उत्पादव्ययध्रौव्ययुक्त सत् ।३०। तद्भावाव्ययं नित्यम् ।३१। मर्पितानर्पितसिद्धः ।३२॥ स्निग्धलक्षत्वाबंध ॥३३॥ न जघन्यगुणानाम ॥३४॥ गुणसाम्ये सहशानाम् ॥३५॥

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628