Book Title: Tattvartha Vrutti
Author(s): Bhaskarnandi, Jinmati Mata
Publisher: Panchulal Jain
View full book text
________________
परिशिष्टम्
[ ५७५
कादिगुणानां तु १३६ । बंधेऽधिको पारिणामिकौ च । ३७ | गुणपर्यय वद्द्रव्यम् ॥३८ । कालश्च | ३६ | सोऽनंतसमयः |४०| द्रव्याश्रया निर्गुणा गुणाः । ४१॥ तद्भावः
परिणामः । ४२ ।
॥ इति तत्त्वार्थसूत्रे पंचमोऽध्यायः ॥
कायवाङ्मनः कर्म योगः | १ | स आस्रवः | २ | शुभः पुण्यस्याऽशुभः पापस्य | ३| सकषायाऽकषाययोः साम्परायिकेर्यापथयो |४| इंद्रियकषायव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंखयाः पूर्वस्य भेदाः ॥५॥ तीव्रमन्दज्ञाताऽज्ञात भावाधिकर णवीर्य विशेषेभ्यस्तद्विशेषः ६। अधिकरणं जीवा - जीवाः ॥७॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतंकषाय-: विशेषैस्त्रि स्त्रिस्त्रिश्चतुश्चैकशः 15 निर्वर्तना निक्षेपसंयोगनिसर्गाद्विचतुद्वित्रिभेदाः परम् 1। तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनीपघाता ज्ञानदर्शनावरणयोः । १०१ दुःखशोकतापाक्रन्दनवश्वपरिदेवनान्यात्मपरोभवस्थान्यसद्वेद्यस्य । ११ । भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्यस्य | १२ | केबलिश्रु त संघधर्मदेवावर्णवादो दर्शनमोहस्य ।१३। कषायोदयात्तीव्रपरिणामश्चारित्र मोहस्य | १४ | बह्वारंभपरिग्रहत्वं नारकस्यायुषः | १५ | माया तैर्यग्योनस्य | १६ | अल्पारंभपरिग्रहत्वं मानुषस्य | १७ | स्वभाव मार्दवं च | १८ | निःशीलव्रतत्वं च सर्वेषाम | १६ | सरागसंयमसंयमाऽसंयमाऽकामनिर्जरा बालतपांसि देवस्य ॥२०॥ सम्यक्त्वं च । २१। योगवत्रता विसंवादनं वाऽशुभस्य नाम्नः ॥२२॥ तद्विपरीत शुभस्य | २३ | दर्शन विशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वन तिचारोऽभीक्ष्णज्ञानोपयोगसंवेगो पक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुत प्रवचनभक्तिरावश्यकाऽपरिहाणिमर्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य | २४| परात्मनिदाप्रशंसे सदसद्गुणच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥ तद्विपर्ययो नीचैर्वृत्यनुत्सेको चोत्तरस्य | २६ | विघ्नकरणमन्तरायस्य |२७|
।। इति तत्त्वार्थसूत्रे षष्ठोऽध्यायः ॥
• हिंसाऽनृतस्यापरित्र हेभ्यो विरतिव्रतम् |१| देश सर्वतोऽणुमहती |२| तरसपर्यार्थ भावनाः पंच पंच 1३1 वा मनोगुप्तीय [दाननिक्षेपण समित्यालोकित पानभोजनानि पंच कीलोमची हास्य प्रत्याख्यानाम्यनुवीविभाषनं च यंत्र ॥ ५ । शून्यागार

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628