Book Title: Tattvartha Sutra
Author(s): Umaswati, Umaswami, Manu Doshi
Publisher: Shrutratnakar Ahmedabad

Previous | Next

Page 123
________________ ÄSRAV INCOMING OF KARMA mainly relate to monastic cadre. One is called Nikshep, which pertains to placing or replacing of any object. The careless or improper handling of any object would result in Äsrav. The second is Sanyog, which pertains to mixing of food, drinks etc. For instance, mixing of foods in order to make it more tasteful would result in Äsrav. The third is Nisarga, which pertains to unduly exercising of mind, speech and body. That also results in Äsrav. तत्प्रदोष निह्नव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥६ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ ६ भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ११॥ १२॥ ॥६- १३॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥६- १४॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य ॥६- १५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥६-१६॥ मायातैर्यग्योनस्य ॥६-१७॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥६- १८॥ निःशीलव्रतत्वं च सर्वेषाम् ॥६- १९॥ सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥६- २०॥ 109 योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥६-२१॥ विपरीतं शुभस्य ॥६-२२॥ दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंग शक्तितस्त्यागतपसीसंघसाधुसमाधिवैयावृत्यकरणमर्हदाचार्य बहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिमॉर्गप्रभावना प्रवचनवत्सलत्वमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138