Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa Author(s): D Srinivasachar, S Narsimhachar Publisher: D Srinivasachar, S Narsimhachar View full book textPage 8
________________ viii बन्धस्य श्रीभाष्यव्याख्यारूपतां अनाकलय्य विवरणमिति प्रबन्धनाम कर्तृनाम च श्रीभाष्यकृतां परमगुरोर्गुरवो राममिश्राचार्या इति निरदिश्यत । तत्वरत्नाकरः, भगवद्गणदर्पणम् ---श्रीपराशरभट्टारकाणां कृतिः. प्रज्ञापरित्राणम्-श्रीवरदनारायणभट्टारकाणाम् प्रमेयसंग्रह:-श्रीविष्णुचित्ताचार्याणाम् न्यायसुदर्शनम् --- वरदनारायणभट्टारकाणाम् तात्पर्यतूलिकामानयाथात्म्यनिर्णयः-वरदविष्णुमिश्राणाम् तत्वसारः, पुरुषनिर्णयः, तत्वनिर्णयः-वात्स्यवरदगुरूणाम् नीतिमाला-नारायणार्याणाम् न्यायसंग्रहःन्यायकुलिशम्----आत्रेय रामानुजाचार्याणाम् प्रमेयमाला-वरदाचार्याणाम् षाड्गुण्यविवेकःसङ्गतिमाला---श्रीविष्णुचित्ताचार्याणाम् नयप्रकाशः, भावप्रबोधः, नयद्यमणिः, मुमुक्षूपायसंग्रहः- श्री राममिश्रमहादेशिकवंश्यानां श्रीमेघनादारसूरणाम् श्रुतप्रकाशिका श्रुतदीपिका वेदा. सं. तात्पर्यदीपिका--सुदर्शनाचार्याणाम् इत्येवमादयः । पुरातनं च १ कृतकोटि:-बोधायनमुनेः व्यासमुन्यन्तेवासिनः २ कृतकोटसंग्रहः-बोधायनादुत्तरस्योपवर्षाचार्यस्य ३ वाक्यम्-तच्छिष्यपरम्पराप्रविष्टस्य ब्रह्मनन्दिनः ४ वाक्यभाष्यम्-द्रमिडभाष्यापराभिधं द्रमिडाचार्यस्य इत्येतञ्चतुष्टयं श्रीभाष्यकारैरेवानूयते तत्र तत्र । उपनिषच्छब्दमुपादाय च सुदर्शनाचायः वामनटीकानामापि निबन्धः परिगृह्यते । यद्यप्येतेषुPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 746