Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text
________________
श्रीमता बेङ्कटनाथदेशिकमणिना विरचिताः प्रवन्धाः
१. यादवाभ्युदयः २. हंससंदेशः, ३. सुभाषितनीवी, इति काव्यानि ॥
संकल्पसर्योदयः दशाकं प्रबोधचन्द्रोदयप्रतिभटं नाटकम् ॥
१. श्री हयग्रीवस्तोत्रं, २. देवनायकपञ्चाशत् , इत्यादीनि द्वात्रिंशत् (३२) स्तोत्राणि ॥
१. यज्ञोपवीतप्रतिष्ठा, २. आराधनक्रमः, ३. हरिदिनतिलकम् , ४. न्यासविंशतिः, ५. न्यासदशकम्, ६. वैश्वदेवकारिका, ७. न्यासविंशतिव्याख्या, ८. श्री पाञ्चरात्ररक्षा, ९. सच्चरित्ररक्षा, १०. निक्षेपरक्षा चैत्यमी सांप्रदायिक धर्मनिबन्धाः ॥
शिल्पार्थसारः शिल्पशास्त्रे ग्रन्थः ।। १. रसभौमामृतम्, २. वृक्षभौमामृतम् इति वैद्यशास्त्रे ग्रन्थौ ।।
भूगोलनिर्णयः पुराणानुसारी भूगोलादिप्रमाणनिर्णयप्रदर्शकः तयाख्या च ॥
१. मीमांसापादुका, २. सेश्वरमीमांसा चेति मीमांसापूर्वकाण्डव्याख्यारूपौ प्रबन्धौ ॥
१. तत्वमुक्ताकलापः, २. तद्व्याख्या सर्वार्थसिद्धिः, ३. न्यायसिद्धाञ्जनम् , ४. न्यायपरिशुद्धिः, ५. परमतभङ्गः इति सिद्धान्तप्रकरणग्रन्थाः ॥
१. अधिकरणसारावलिः, २: शतदूषणी, ३. तत्वटीका ४. अधिकरणदर्पणः, ५ चकारसमर्थनम् इति ब्रह्मसूत्रभाष्यप्रस्थानपरिष्कारकप्रबन्धाः ॥
१. ईशावास्योपनिषद्भाष्यम् २. गीतार्थसंग्रहरक्षा ३. गीतातात्पर्यचन्द्रिका चेत्युपनिषत्प्रस्थानपरिष्कारकाः प्रबन्धाः ॥