Book Title: Tale of Elephant Driver in Avashyaka Version
Author(s): Edhild Maite
Publisher: Z_Kailashchandra_Shastri_Abhinandan_Granth_012048.pdf

Previous | Next

Page 7
________________ ताहे सो तीए णं घरं वा बारं वा न जाणइ-त्ति अन्नपानैर्हरेद्वालां वेश्यां स्त्रीमुपचारेण तीसे य बीइज्जगाणि चेडरूवाणि रुक्खे पलोताणि अच्छंति । तेण तेसि पुफ्फाणि फलाणि य दिन्नाणि । पुच्छियाणि य—का एसा । कस्स वा तेहि भणियं - अमुगस्म सुन्हा । ता सो तीसे अइयारं नो लभेइ । चितेइ - चरिगा भिक्खस्स एइ । साय यौवनस्थां विभूषयां । कुसुम्भसदृशप्रभं तनु सुखं पटं प्रावृता नवागरुविलेपनेन शरदिन्दुलेखा इव | यथा हसति भिक्षुणी सुललितं विटैर्वन्दिता ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥ ४ ॥ पत्तो लगाणि घोवंतीए सागया साहइ जहा तं लग्गइ । सा तुट्टा भणइ - किं करोमि । - अमुगस्म ( सुहाए ) मं भणाहि । सा गया ( तीए सगासं ) । भणिया य जहा - अमुगो ते एवंगुणाई पुच्छइ । तीए रुट्टाए मसिलित्तेण हत्थेण पट्ठीए आहया पंचगुलियं । पच्छादारेण य निच्छूढा । नामं पि न सहइ । तेण णायं जहा - काल पंचमीए । ताहे पंचमदिवसे पुणरवि पत्थरिया पवेसजाणणानिमित्तं । ताए सलज्जाए आहणिऊणं असोगवणियाए छिंडियाए निच्छूढा । सागया साह जहा - नामपि न सहइ आहणित्ता य अवरदारेण धाडिया मि । तेण णाओ पवेसो । तेण सो अवद्दारेण अइगओ | असोगवणियाए सुत्ताणि । वृद्धां कर्कशसेवया ॥३॥ II: जाव ससुरेण दिट्ठाणि तेण णायं जहान होइ मम पुत्तो—त्ति । ताहे से पायाओ नेउरं गहियं । वेइयं च ताए । भणिओ य सो-नास लहुं । सहायकिच्चं करेज्जासि । परछा इयरी गंतूण भत्तारं भइ - मो एत्थ । असोगवणियं जामो । गयाणि य सुत्ताणि य । जाहे सो सुत्तो ताहे उट्ठवे । उट्ठवेत्ता भणइ - तुब्भं एयं कुलाणुरूवं जं ममं सुत्तियाए ससुरो पायाओ नेउरं गेण्हइ । सो भइसुयाहि । पभाए लभिहिसि । थेरेण सिद्धं । सो रूट्टो भणइ -- विवरीओ सि थेरा । सो भणइ-मए अन्नो दिट्ठो । ताहे विवाए सा भणइ - अहं सोहेमि । एवं करेहि । ताहे व्हाया जक्खघरं गया । जो कारी सो लग्गइ अंतरण्डेण वोर्लेतओ । अकारी मुच्च इ । सा पहाविया ताहे सो पिसायरूपं काऊणं साडएणं गेण्हइ । ताहे सा तत्थ जक्खं भणइ - जो मम मायापिईहि दिन्नेल्लओ तं च पिसायं मोत्तूण जइ अन्नं जाणमि तो मे तुमं जाणसि-त्ति । जाव चितेइ ताव सा झडित्ति निफ्फडिया । जक्खो विलक्ख चितेइ - अहयं पि वंचिओ जाए Jain Education International पेच्छह जारिसाणि मंतेइ । नत्थि सइत्तणं खु धुत्ती ॥५॥ ताहे थेरो सन्वेण लोगेण हीलिओ । III: तस्स ताए अद्धिईए निद्दा नट्टा । ताई रण्णो कष्णं गयं । साहे रण्णा अंतेउरपालगो कओ । आभिसेक्कं च हत्थिरयणं वासद्यरस्स हेत्था बद्धं अच्छइ । देवी हत्थिमिठेण आसत्तिया । नवरि रति हत्था त्यो गवक्खेण पसारिओ । सा ओतारिया । पुणरबि पभाए पडिविलइया । बवं वच्चइ धत्तीहामो : घत्तिहामो Haribhadra, disregarding the meter ( यतिष्याम: Chāyā) चेइयं Cūrni, सरिडित्ति Cūrni, विलक्खो Curni, - 555 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12