Book Title: Tale of Elephant Driver in Avashyaka Version
Author(s): Edhild Maite
Publisher: Z_Kailashchandra_Shastri_Abhinandan_Granth_012048.pdf

Previous | Next

Page 9
________________ सो भणई चिरसंधुओं वाऽक्रिय संयुए मेल्लाविओ व धुव अद्भुवेणं । जाकेपि तुझं पगइस्सभाव पण्णो नरो को तुहु विस्सा ||९|| सा भगइ कहि जाति इय तत्थ विद्धो उदगं उदगस्स अट्ठा गयो । जाय पंमि सड्डो आरक्खियपुरिसेहि गहिओ । विब्वैत्ता मोएइ | तेण भण्णइ सो भणद-जहा सो मराविओ एवं ममं पि कहिचि मारावेहिसि । मग्गइ तत्व एगो सट्टो भणइ जइ नमोक्कारं करेसि तो ते देमि । सो एंते चैव नमोक्कारं करतो कालगओ वाणमंतरो जाओ। सो य सो ओहि पउंजइ । जाव पेच्छइ तं सरीरगं सङ्कं च बद्धं ताहे सिलं 1 VI: तं च सरत्थंबमज्झे पेच्छइ । ताहे से घिणा उत्पन्ना। सिवालरूवं विउब्वेत्ता मंसपेसी (ए) हत्यगया (ए) उदगतीरेण वोलेइ । जाव मच्छगं पेच्छइ तं मंसपेसि मोत्तुं तस्स मच्छस्स पहाविओ । तं पि सेणेण हरियं । मच्छो वि जलं अइगओ । ताहे सियालो झायद । तीए भणियं मंसपेसि परिच्चज्ज चुक्को मच्छं च मंसं च कहि वि Corpi तो] वा Carni सरत्यंबे व पाउए Carpi, Jain Education International मच्छं पत्थेसि जंबुगा । कलु झासि पत्तपुडिपरिच्छन्ने सरत्थंबेण पाउए । चुक्का पहुंच जारं च कलणं झायसि बंधुगी ॥ ११ ॥ एवं भणिया विलिया जाया । ताहे सो सयं रूवं दंसेइ । पण्णाविया भणिया-पव्वयाहि-त्ति । तेण सोराया तज्जिओ । तेण पडिवन्ना । सक्कारेण निक्कंता । दियलोगं गया । एवं अकामनिज्जराए मिठस्स ॥ कोल्हूगा ॥ १०॥ सङ्घं च वद्धं] तं सङ्घ वज्झं Cūrni, ( जणयस्य अजसकारिए Haribhadra ). References 1. नुपुर पण्डितायाश्च गोमायोश्च कथा Hemacandra, Parisistaparvan II 445. 2. The text was edited with an introduction by HERMANN JACOBI, Calcutta 11891, 1932. JOHANNES HERTEL published his German translation in Ausgewählte Erzählungen aus Hemacandras Parisiṣṭaparvan, Leipzig 1908. He also dealt with our tale in his article Der kluge Vezier, Zeitschrift des Vereins fuer Volkskunde 18, Berlin 1908, p. 66 seqq. JOHANN JACOB MEYER in his book Isoldes Gottesurteil in seiner erotischen Bedeutnng, Berlin 1914, scrutinized all available versions of the single motifs of the tale. 3. The well-known parallel to this part is the first table of the Vetalapañcavisati in all its versions. -557 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12