Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 15
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सू. ३ 2 तत्र तेषु स्मरणादिषु मध्ये | संस्कारः प्रमातुः शक्तिविशेषस्तस्य प्रबोध उद्बोधः फलदानाभिमुख्यमिति यावत् । तस्माद्धेतुभूतात्संभूतमुत्पन्नं वेदर्नमित्युत्तरेण योगः । कीदृशमित्याह । अनुभूतार्थविषयम् । अनुभूतः प्राक्प्रमाणेन प्रतिपन्नोऽर्थो वस्तु विषयो गोचरो यम्य ५ तत्तथा तदित्याकारं तदित्युलेखवत् । तदित्युलेखवत्ता चास्य योग्यता - पेक्षयाख्यायि । यावता स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इत्यादिस्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव किन्त्विदं स्मरणं तेषु कश्मीरेष्विति तच्छन्दोल्लेखमर्हत्येवेति । वेदनं स्मरणमिति स्पष्टार्थे पदे । संस्कारप्रबोधसम्भूतमित्यनेनात्र स्मरणस्य कारणमुप - १० दर्शितम् । अनुभूतार्थविषयमित्यनेन गोचरः । तदित्याकारमित्यनेन पुनः स्वरूपमिति || ३ || ४८६ अत्रोदाहरणमुपदर्शयन्नाह - तीर्थकर विम्बमिति यथेति ॥ ४ ॥ यथेत्युदाहरणोपन्यासार्थम्, इत्येवंप्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं १५ तत्सर्वं स्मरणमित्यर्थः । स्मृतिप्रामाण्यमङ्गीकुर्वतो स्वपरव्यवसायित्वात्प्रमाणं चेदद्मञ्जसा || बौद्धस्य पूर्वपक्षमुपपाद्य अप्रामाण्यं पुनर्वौद्धो ब्रुवन्नस्य न तार्किक : तखण्डनम् । ।। ४४६ ।। तथा हि- अमुप्याप्रामाण्यं कुतोऽयमाविष्कुर्वीत, किं गृहीतार्थग्रा२० हित्वात्परिच्छित्तिविशेषाभावादसत्यातीतेऽर्थं प्रवर्त्तमानत्वादर्थादनुत्पद्य मानत्वाद्विसंवादकत्वात्समारोपाव्यवच्छेदकत्वात्प्रयोजनाप्रसाधकत्वाद्वा । न तावद्गृहीतार्थग्राहित्वात्स्मरणस्याप्रामाण्यम् । अनुमानेनाधिगते वहौ तदुत्तरकाट भाविन: प्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । अनुमानस्यापि केनचिदंशेनाधिगतार्थाधिगमसम्भवेनाप्रामाण्यानुषङ्गाच्च व्याप्तिज्ञान२५ प्रतिपन्ने हि वस्तुन्यनुमानं प्रवर्तत इति । अथाऽधिगताऽर्थाऽधिगमेऽप्यनु " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 256