Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
॥ अथ तृतीयः परिच्छेदः॥
ये त्वां तीर्थपते स्मरन्ति मुदितस्वान्ताः क्षमामण्डनं __ ये त्वां विष्टपलोचनं प्रतिदिनं पर्यासते सर्वदा ॥ ये त्वां नाथ वितर्कयन्त्यवहिता ये वाऽनुमिन्वन्ति ते
मुच्यन्ते दुरितैस्ततो वयमपि त्वां देव सेवामहे ॥ ४४५ ॥ निर्णीत प्रत्यक्षप्रमाणम्वरूपम् । अथ परोक्षप्रमाणस्वरूपनिरूपणायाह- ५
अस्पष्टं परोक्षमिति ॥१॥ म्वपरव्यवसायज्ञानं यदम्पष्टमुक्तलक्षणात्स्पष्टाद्विपरीतमविशदं तत्परोक्षमित्यवगन्तव्यम् । तथा च प्रयोगः, परोक्षमस्पष्टज्ञानात्मकं परोक्षस्वात्, यदस्पष्टज्ञानात्मकं न भवति न तत्परोक्षम्, यथा प्रत्यक्षम्, परोक्षं च वक्ष्यमाणं स्मृत्यादिविज्ञानम् । तस्मादस्पष्टज्ञानात्मकमिति ॥ १॥ १०
अथास्य प्रकारान्प्रकटयन्नाहस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्च
प्रकारमिति ॥२॥ स्मरणं च प्रत्यभिज्ञानं च तर्कश्चानुमानं चागमश्च त एव भेदास्तेभ्यस्तान्प्रतीत्येत्यर्थः । तत्परोक्षं पञ्चप्रकारमिति ॥ २॥ १५
सम्प्रति स्मरणं कारणगोचरस्वरूपतो निरूपयतितत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्या
कारं वेदनं स्मरणमिति ॥३॥
१ 'कृतधियः सजानते' इति म. संगृहीतः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 256