Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 12
________________ प्रास्ताविकं किंचित् । वीरः सर्वसुरासुरेन्द्र महितो वीरं बुधाः संश्रिताः वीरणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीकृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥१॥ आहतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधः शासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८४०००) चतुरशीतिसहस्रनन्थसंख्यात्मको निरमायि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानरस्माभिस्तत्तजैनाचार्याणां सूरीणां च कृपयालम्भि सप्तपरिच्छेदात्मको भागो ग्रन्थराजस्थास्य । अस्मन्मुद्रापितग्रन्थान्तरक्रमेण संमुद्यते चेदयं तर्हि व्याप्नुयाद् द्वादशशती पृष्ठानामिति संभावयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिपठिपूणामतो विभागशः समुन्ध प्रकाशयितुमारब्ध एषः। तत्र प्रथमो भागः प्रथमपरिच्छेदात्मको द्वितीयो द्वितीयपरिच्छेदात्मकश्च मुद्रितः । अयं च तृतीयोविभागः । प्राय इयतैव प्रमाणेन भागान्तराणां प्रत्येक प्रतिमासं मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्धयो. गादिमतानां परामर्शकोऽतोऽवश्यमध्ययना) न केवलं स्याद्वाद. मतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वादमतजिज्ञासूनाम् । अतः पूर्वमयूखवदस्यापि मूल्याल्पत्वपरिशिष्टविस्तारग्रन्थान्तबहिःपरिचयादिकं सविस्तरमाइतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरिशिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एव मुद्रयितुमर्हम्। अग्रेतनपत्राणां मुद्रयिष्यमाणानां निर्देशस्य पूर्व कर्तुमशक्यत्वात् । केवलं टिप्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदोश । प्रतिपत्रं पक्त्यङ्का निर्दिष्टा येषामुपयोगः परिशिष्टदर्शनसोकर्याय । अन्यञ्च पुस्तकानां वस्त्रात्मक बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महाभागाः परं तयक्तिशो ग्राहकैः स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने यै भिमतस्तदर्थं द्रव्याधिक्यव्ययस्ते मुधैव पीडितवेतसो भवेयुरिति. यथापूर्व सरणिराहता । इति विनिवेदकः । आहेतमतप्रभाकरकार्यालयः, पुण्यात्तनम् ।। विद्वद्वशंवदःवी. सं. २४५४ मोनकादशी । मोतीलाल लाधाजी "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 256