Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२६०
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ नन्वेवं प्रत्यक्षशब्दस्य व्युत्पत्ती कथमिन्द्रियानाश्रितस्य मानसस्यावं.
..ध्यादेश्च प्रत्यक्षव्यपदेशः स्यादिति चेत् । उच्यते । मानसप्रत्यक्षे प्रवृत्तिनिमि-- त्तद्वारा प्रत्यक्षव्यप- प्रवृत्तिनिमित्तस्य तत्रापि सद्भावात् । अक्षाश्रितःवं
देशोपपादनम् । हि प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गो५ शब्दस्य । प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽक्षाश्रितत्वेनोपलक्षितमर्थसा
क्षात्कारत्वं गतिक्रिययोपलक्षितं गोत्वमिव गोशब्दस्य । अन्यद्धि शब्दस्य व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । इतरथा गच्छन्नेव गौ!रिति व्यपदिश्येत नापरो व्युत्पत्तिनिमित्ताभावात् । जात्यन्तरविशिष्टं च
तुरगादिकं गतिक्रियापरिणतं व्युत्पत्तिनिमित्तसद्भावाद्रोशब्दाभिधेयं १० स्यात् । तथाऽक्षेभ्यः परतो वर्तत इति परोक्षमिति निपातनात् सिद्धिः ।
... अक्षव्यापारनिरपेक्षं मनोव्यापारणासाक्षादर्थपरिपरोक्षशब्दस्य व्युत्पत्तिः।
"च्छेदकं यज्ज्ञानं तत्परोक्षमित्यर्थः । चशब्दौ प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षवतः । द्वयोरपि तयोः स्वपरव्यवसायि१५ ज्ञानत्वेन प्रामाण्यं प्रति विशेषाभावात् । तेन यदेकं व्याकुर्वन्ति प्रत्यक्ष सकलप्रमाणज्येष्ठमिति । तत्प्रत्यादिष्टं भवति । अथोच्यते प्रत्यक्ष ज्येष्टं प्रमाणं स्वार्थनिर्णीतावन्यानवेक्षत्वादिति ।
तर्खनुमानमपि ज्येष्ठमस्तु तत एव । न हि प्रत्यक्षं सकलप्रमाणज्येष्ठमिति मतस्य तदपि तस्यामन्यापेक्षम् । स्वोत्पत्तौ तदन्यापेक्ष
खण्डनम् । मिति चेत् । प्रत्यक्षमपि स्वोत्पत्तावन्यापेक्षमेव । तत्स्वनिमित्तमक्षादिकं तत्रापेक्षते न पुनः प्रमाणमन्यदिति चेत् । अनुमानमपि तथैव । न हि तदपि निश्चितं लिङ्गं हेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्षते ! यत्तु लिङ्गस्वरूपग्राहिप्रमाणं तदनुमानोत्पत्तिकारणमेव न भवति । लिङ्गपरिच्छित्तावेव चरितार्थत्वात् । अथ
१ अवधिमनःपर्यवकेवलानि मानसज्ञानानि । लक्षणानि अग्रे २१-२२-२३ सूत्रेषु द्रष्टव्यानि । २ 'परोक्षे लिट्' पा. सू. ३-२.११५ इति निपातनात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 242