________________
१६. सोलसमं अज्झयणं 'गाहा'
६३२. अहाह भगवं-एवं से दंते दविए वोसट्टकाए ति वच्चे माहणे तिवा
१ समणे ति वा २, भिक्खू ति वा ३, णिग्गंथे ति वा ४ । (१) ६३३. पडिआह-भंते! कहं दंते दविए वोसट्ठकाए ति वच्चे माहणे ति वा
समणे ति वा भिक्खूति वा णिग्गंथे ति वा? तं नो बूहि महामुणी! (२)
६३४. इति विरतसव्वपावकम्मे पेज्ज-दोस-कलह-अब्भक्खाण-पेसुन्न
परपरिवाय-अरतिरति-मायामोस-मिच्छादसणसले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे ति वच्चे । (३)
६३५. एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवायं च
मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेज्जं च दोसंच इच्चेवं जतो जतो आदाणातो अप्पणो पदोसहेतुं ततो तओ आदाणातो पुव्वं पडिविरते विरते पाणाइवायाओ दंते दविए
वोसट्ठकाए समणे त्ति वच्चे । (४) ६३६. एत्थ वि भिक्खू अणुन्नए नावणए णामए दंते दविए वोसट्ठकाए
संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिते ठितप्या संखाए परदत्तभोई भिक्खुत्ति वच्चे । (५)
164