Book Title: Sutrakritang Skandh 01
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia

View full book text
Previous | Next

Page 175
________________ १६. सोलसमं अज्झयणं 'गाहा' ६३२. अहाह भगवं-एवं से दंते दविए वोसट्टकाए ति वच्चे माहणे तिवा १ समणे ति वा २, भिक्खू ति वा ३, णिग्गंथे ति वा ४ । (१) ६३३. पडिआह-भंते! कहं दंते दविए वोसट्ठकाए ति वच्चे माहणे ति वा समणे ति वा भिक्खूति वा णिग्गंथे ति वा? तं नो बूहि महामुणी! (२) ६३४. इति विरतसव्वपावकम्मे पेज्ज-दोस-कलह-अब्भक्खाण-पेसुन्न परपरिवाय-अरतिरति-मायामोस-मिच्छादसणसले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे ति वच्चे । (३) ६३५. एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेज्जं च दोसंच इच्चेवं जतो जतो आदाणातो अप्पणो पदोसहेतुं ततो तओ आदाणातो पुव्वं पडिविरते विरते पाणाइवायाओ दंते दविए वोसट्ठकाए समणे त्ति वच्चे । (४) ६३६. एत्थ वि भिक्खू अणुन्नए नावणए णामए दंते दविए वोसट्ठकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिते ठितप्या संखाए परदत्तभोई भिक्खुत्ति वच्चे । (५) 164

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180