Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
प्रथमं विनयाध्यय
नम्।
Irol
श्रीउत्तरा- जीवाः।मात्रादिवन्धुभावं, शत्रूदासीनभावं च॥१॥" अतः कोऽत्र बन्धुः? को वा परः?, तथा-कोहोय माणो य अणिध्ययनसूत्रे ग्गहीया, माया य लोभो य पवमाणा। चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥१॥" अतो नदेयःक्रोश्रीनेमिच- | धादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्त
न्द्रीया | |त्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः' साधोः 'विनयं' साधुजनासेवितसमाचार उपचारं वा अभ्युत्थानादि 'प्रादुःकसुखबोधा-IXI | रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह-'आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन ख्या लघु- |च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च वाचक:-"न भवति वृत्तिः । धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥१॥" 'मम' कथयत इति गम्यत ॥१॥
इति सूत्रार्थः॥११॥ यदुक्तं विनयं प्रादुःकरिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाह__आणाणिद्देसकरे, गुरूणमुववायकारए। इंगियाकारसंपण्णे, से विणीए त्ति वुच्चइ ॥२॥
व्याख्या-आज्ञा-सौम्य ! इदं कुरु इदश्च मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरो गुरूणाम्-आचार्यादीनामुपपातः-समीपस्थानं तत्कारकः-तदनुष्ठाता, न त्वादेश| भयाद् दूरस्थायी, इङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरःकम्पादि आकारः-स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगबलोकनादिः, आह च-"अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिलीकरणं, पट्ठियलिंगाई एयाइं ॥१॥" अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्नः-युक्तस्तद्वेदितया कथिते विनयस्वरूपे
, "क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥1॥" X| "अवलोकनं दिशा विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥१॥"
॥१॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 798