Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीआत्मवल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय। न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीन्द्रपट्टालङ्कारश्रीमद्विजयवल्लभसूरिपादपद्मेभ्यो नमः ।
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्हब्धानिश्रीमन्नेमिचन्द्रसूरिविहितसुखबोधाऽऽख्यवृत्तियुतानि
श्रीउत्तराध्ययनानि ।
प्रणम्य विघ्नसङ्घात-घातिनस्तीर्थनायकान् । सिद्धांश्च सर्वसाधूंश्च, स्तुत्वा च श्रुतदेवताम् ॥१॥ आत्मस्मृतये वक्ष्ये, जडमतिसङ्केपरुचिहितार्थं च । एकैकार्थनिबद्धा, वृत्तिं सूत्रस्य सुखबोधाम् ॥२॥ बह्वाद् वृद्धकृताद् , गम्भीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तर-पूर्वाणामेकपाठगताम् ॥३॥ [त्रिभिर्विशेषकम् ] अर्थान्तराणि पाठान्तराणि सूत्रे च वृद्धटीकातः । बोद्धव्यानि यतोऽयं, प्रारम्भो गमनिकामात्रम् ॥ ४॥ तानि च पत्रिंशद् भवन्ति । तत्र विनयमूलत्वाद् धर्मस्य प्रथमं विनयाध्ययनम् , तस्य चेदमादिसूत्रम्संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, आणुपुविं सुणेह मे ॥१॥
व्याख्या-'संयोगात्' सम्बन्धाद् बाह्याभ्यन्तरभेदभिन्नात् , तत्र मात्रादिविषयाद् वाह्यात् कषायादिविषयाच्चान्तरात्, विविधैः प्रकारैः-ज्ञानभावनादिभिः प्रकर्षेण मुक्तः-त्यक्तो विप्रमुक्तस्तस्य, “अन्योऽन्यं भवचक्रे, जाताः सर्वेऽप्यनन्तशो
उ० अ०१

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 798