Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 17
________________ प्रथमं विनयाध्ययनम्। श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२॥ समीवं । भणिओ-तहा करेहि जहा वेसाली घिप्पइ। ततो तेण अब्भंतरं गंतूण नेमित्तियवेसो कओ। मुणिओ मुणिसुवयथूभप्पभावो । एसो लोगेण पुच्छिओ-कहिं नगररोहो अवगच्छिस्सइ ? । तेण भणियं-जइ एयं थूभं अवणेह । अवणीयं । भग्गा नयरी हलेहिं वाहिय त्ति ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमविनीतस्यैव सदोषतामाह जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सीलपडिणीए, मुहरी निकसिजति॥४॥ व्याख्या-'यथा' यद्वत् शुनी स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् कौँ-श्रुती यस्याःसा पूतिकर्णी 'निष्कास्यते' निर्वास्यते 'सर्वतः' सर्वेभ्यो गृहाङ्गणादिभ्यः लेष्टुलकुटादिभिः, प्राकृतत्वाच्च 'सबसो' त्ति शसुप्रत्ययः,उपनयमाह-एवम्' अमुना प्रकारेण दुष्ट-रागाद्युपहतं शीलं-स्वभावो यस्य स दुःशीलः प्रत्यनीकः प्राग्वद् अनयोर्विशेषणसमासः, 'मुखरः' बहुविधाऽसम्बद्धभाषी 'निष्कास्यते' सर्वतः कुलगणसङ्घादेरिति सूत्रार्थः॥४॥ आह-अनर्थहेतौ दौःशील्ये किमित्यसौ रमते ? उच्यते-पापोपहतमतित्वात्तत्रैवास्य रतिः, एतदेव दृष्टान्तपूर्वकमाह___ कणकुंडगं चइत्ता णं, विट्ठ भुंजइ सूयरो । एवं सीलं चइत्ता णं, दुस्सीले रमई मिए ॥५॥ व्याख्या-कणाः-तण्डुलास्तेषां तन्मिश्रो वा कुण्डकः-कुकुसः कणकुण्डकस्तं त्यक्त्वा 'विष्ठां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकरः' ग सूकरो यथेति गम्यते, एवं 'शीलं' प्रस्तावाच्छोभनं त्यक्त्वा दुष्टं शीलं दुःशीलं तत्र 'रमते' धृतिमाधत्ते मृग इव 'मृगः' अज्ञत्वादविनीत इति योगः । इदमत्र हृदयम्-यथा मृगो मरणापायमपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति तथैषोऽपि दुःखाकीर्णभवभ्रमणमनवगच्छन् निर्विवेकतया विट्स्थानीये दुःशीले रमत इति सूत्रार्थः ॥५॥ उक्तोपसंहारपूर्व कृत्योपदेशमाहसुणियाऽभावं साणस्स, सूयरस्स नरस्स य। विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' कुत्सार्थत्वान्नञः अशोभनं भावं सर्वतो निःकासनलक्षणं "साणस्स" त्ति प्राकृत ॥२॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 798