Book Title: Subhashit Padya Ratnakar Part 03
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 449
________________ બીજા ભાગને અભિપ્રાય. આ બીજા ભાગમાં વિષય ૫૫ થી ૧૦૧ (૪૭) જુદા જુદા આપ્યા છે. શ્લોકસંખ્યા ૧૧૦૦ ઉપરાંત છે. પૃટ પહેલા ભાગના ३८४ ता. भोग लागना ३८५ थी ८१९ (४३२) छ. संघर्ष બહુ સારો કરવામાં આવ્યો છે, પ્રયાસ સ્તુત્ય છે. મુનિજનોને વ્યાખ્યાનાદિમાં બહુ જ ઉપયોગી છે. १९८२, अपा. उद्यानपत्रिका [ संस्कृत मासिक ] પહેલા ભાગને અભિપ્રાય. अत्र अहिंसा, दया, अभयदान इत्यादिविषयजातमधिकृत्य इतिहासपुराणेभ्यः बहुभ्यः स्वसम्प्रदायग्रन्थेभ्यश्च श्लोकाः संगृहीताः । आत्मगुणद्रोहिणि अस्थानसंप्रमाभिवर्धके चास्मिन् काले इत्थं शान्तिगुणसमृद्धिपरग्रन्थप्रकाशनं तत्रापि देशभापया तद्विवरणं च अतीव लाध्यम् । બીજા ભાગને અભિપ્રાય. अस्य प्रथमभागः प्रागेवास्यां पत्रिकायां परामृष्टः । तत्र जनानां आत्मगुणदुर्विषयवैराग्यपरमपुरुषार्थाभिलाषाभिवधनक्षमाणि ५५ प्रकरणानि सन्ति । अस्मिन् पुनद्वितीयभागे तदुपरि ४७ प्रकरणानि, एकैकस्मिन् प्रकरणे नानाग्रंथेभ्यः समुद्धतानि रमणीयानि बहूनि पद्यानि सन्ति । जैनदर्शनसर्वस्वभूतां साम्यरष्टिमतीव परिपालयन् पण्डितवरः संग्राहकः रघुवंशः आपस्तम्बस्मात इत्येवमादीनपि सूक्तिरत्नानामाकरभूतान् उत्तमपन्थानुपजीव्य इमं संग्रहं समग्रहीदिति पश्यन्तः सन्तु ज्यामः । जैनभिक्षुवरोऽयं रूपयाणां हस्तेनापि सर्शनस्य वर्जनरूपं तीवं व्रतं धारयन् केवलं लोकस्य धर्ममार्गे व्युत्पतिमभिरुचिच

Loading...

Page Navigation
1 ... 447 448 449 450 451 452