Book Title: Stambhana Parshwanath Dwantrishad Prabandhoddhara Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ 65 वंदित्वा गमनहेतुं पृष्टः प्राह । हस्तिभुवि नर्मदातटे विन्ध्याद्रिगहरे कुञ्जरवये १२ योजनमानस्तत्र भुवनत्रयतारणाख्यबिम्बम् । तत्तीर्थभूस्पर्शनार्थमागमामः । अन्यदा नृपो वन्येभैः क्रीडन् हस्ती ( स्ति) करे पतितः । तत्र नानागजोत्पत्तिवर्णना । तावताऽकालाब्दजलसिक्तभूगंधोन्मत्तगजकुलेनाक्रान्तो भयद्रुतस्तद्गुरुवचः स्मृत्वा कुञ्जरवटेऽधिरुह्य स्वामिन् ! मां रक्ष रक्षेति पूच्चक्रे । तावता हुङ्कारत्रयं निर्गतम् । तेन ते गजा ग्लानीभूतांगाः सर्वे नेशुः । नृपो वादुत्तीर्य जिनं ननाम । तदा देव एक: कृताञ्जलिर्जिनं स्तुवन्नृपमाह । वरं वृणु । राज्ञा तत्र तत्पार्थ्यात् पुरं निवेशितं, वटपरिसरे तत्र प्रासादे तं जिनमानर्च । मृत्वा १२ स्वर्गे अगात् ॥ ८ गजः ॥ कोसलायां साकेते जनवल्लभः कुटुम्बी क्षेत्रं कर्षन् जैनमुनिपाखें प्राप्तसम्यक्त्वः सहजासिद्धाख्यं बिम्बं पूज्यमिति मुनिनादिष्टः । अन्यदाऽपुत्रे नृपे मृते स पञ्चदिव्यैः पट्टे न्यस्तः । कोऽप्याज्ञां न मन्यते । सीमालेर्वेष्टिता पूः । नृपो व्याकुलः खे गच्छन्तं विद्यासागराख्यं चारणर्षि पप्रच्छ । स आह सहजसिद्धेश्वरं शरणं भज राजा तद्ध्यानं चक्रे । तावता साधनकूपात्वातोली धूमज्वालादिक्रमेण सुरकोटिसेव्यमानं सहजसिद्धेश्वरबिम्बमाविर्भूतं राज्ञाऽचितं महामहैः । ततो वैरिसैन्यं सत्यपुर(री) यश्रीवीररीत्या हतप्रहतं पलायितुं लग्नम् | अन्धा इव जाताः किमपि न पश्यन्ति । ततस्तमेव देवं शरणं श्रिता नानोपदामिः । स नृपो देवादेशान्मार्तण्डाख्योऽभूत् ॥ ९ रणभयं ॥ सौवीरे वीतभयपुरे वीरसेननृपः । इन्दुमती देवी | श्रीनिवासाख्यो दरिद्रः श्रेष्ठी घृतकुतपिकां वहन् मार्गे सायं देवकृतप्रासादे लक्ष्मीकान्ताख्यं बिम्बं दृष्टवा नत्वा स्वाज्येन दीपं कृत्वा पद्या तद्वतिं च कृत्वोपवासत्रयेणाऽऽराधयत् । तुष्टेन्द्रेण सोऽब्धतीरे मुक्तः । तत्र श्रमात्सुप्तं तं प्रथमकलोले श्रीरालिङ्गत् । द्वितीयकल्लोले गजा ( : ) । तृतीये अक्षयकोशः । तत उत्पाट्य स्वपुरे नीतस्तत्र राज्ञा राज्यं तस्य दत्तं स्वयं दीक्षा । तेन नव्यचैत्यं कृत्वा तत्र स जिनो यावज्जीवमार्चि अन्ते दीक्षया स्वः ||१० श्रीः ॥ मगधे राजगृहे नरकान्तनृपो रोगैरकिञ्चित्करः । अन्यदा गङ्गायां सायं स्नाने जलमानुषमिथुनं मिथो वार्तयद् अश्रृणोत् । नर आह प्रिये ! अस्य पुरस्येशो रोगार्तोऽरिभिर्मारियिष्यते । ततः तया कथं पेत्सीति पृष्ठे प्राह । नन्दीश्वरेऽष्टाहिकां कृत्वा वलमानसुरगणैर्जलकेलिं कुर्वद्भिरिदमूचे । पुनः साऽऽह कोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15