Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 16
________________ ब्रह्मचारिधर्मवर्णनम् नित्यैः नैमित्तिकैः काम्यैः कर्मभिः श्रुतिचोदितः । कामनारहिताः सन्तः यजन्ते श्रद्धयान्विताः॥ ब्रह्मार्पणधिया भक्ताः तज्ज्ञप्त्यै ब्रह्मवादिनः । यजनं गृहिणामेव धर्मोऽयं वनिनामपि ॥ न यतीनां वर्णिनां च यतिनां ब्रह्मचिन्तनम् । श्रवणादिक्रमेणैव वर्णिना सन्ततं परम्॥ ब्रह्मचारि धर्माः वेदाध्ययनमेव स्यादनिकायं च कालयोः । वासो गुरुकुलेष्वेव नित्यं भिक्षाटनं परम् ॥ बन्धूनां सूतकं तस्य जननान्मरणादपि । न भवेदेव नितरां पित्रोस्तु मरणे पुनः ।। सूतकं तावदेवस्याद् यावत्तक्रियते शुभम् । पिण्डदानादिकं कर्म तत्परं भिक्षयैव हि ॥ प्राणयात्रा प्रकुर्वीत तथाप्येषु दिनेषु चेत् । कुर्यादध्ययनं नैव वासो गुरुकुले भवेत् ॥ एवं मातामहस्यापि तत्पल्याश्च विशेषतः । पितृव्यस्याप्यपुत्रस्य तत्पन्या भ्रातुरेव च ॥ अप्रजस्य च तत्पल्याः सपत्नीमातुरेव च। तात्कालिकं सूतकंस्यात् पितृश्राद्धदिनेऽप्ययम् भैक्षेण पितृशेषं तद् भुञ्जीयादिति तत्क्रमः॥ यतिधर्माः मातुर्माां यतेधर्मः कर्मणः करण स्मृतम् । तनयान्तरराहित्ये चयनान्तं च तत्परम् ॥ केचिदाहान्तमित्यूचुः तद्दिने केवलं पुनः । करपात्रोण दशेऽपि प्राणयात्रा विधीयते ॥ तस्यापि सूतकं तावत् यदावा कर्म नान्यथा । वर्णिनः सूतकाभावः तद्भिक्षानिरतस्य सुः (तु ।। तादृशं नियमं त्यक्त्वा विद्यमानस्य सूतकम् । भवेदेव न सन्देहो वणिनोऽपि निरन्तरम् पुनमचारिधर्माः भिक्षाचर्या च तद्धर्मः संतताध्ययनं तथा । नित्यं गुरुकुले वासो वह्निकार्य च कालयोः॥ एतान्येव प्रधानानि चैतत्तुल्यानि कानिचित् । अजिनं मेखलां दण्डः कौपीनं शुद्धमम्बरम् मेखला सा त्रिवृत्प्रोक्ता मौली विरचिताद्यथा। कटिसूत्रं तथान्यच जन्मादि द्वादशाब्दकात् ।।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 426