Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
॥ श्रीगणेशायनमः॥
॥ अथ ॥
॥ मार्कण्डेयस्मृतिः॥
तत्रादौ-वर्णाश्रमधर्म वर्णनम् मार्कण्डेयं (बहु ) ब्रह्मकल्पदर्शिनमेत्य ते ।
महात्मानः शौनकाधाः सर्वज्ञमृषयोऽब्रुवन् । भगवस्त्वं बहुब्रह्मकल्पदर्शी विशेषवित् । अतस्त्वं सर्वदेवर्षिः योगियज्वाधिको मः ॥ सर्ववर्णाश्रमाचारधर्माधर्मप्रवर्तकान् । जानासि कृतसंवादस्तैरत्यन्तं महात्मभिः॥ अनेकब्रह्मकल्पानां संप्रदायपरार्थगः । पुनर्वेदार्थतत्वज्ञः क्रियाकल्पविशेषवित् ॥ इतिहासपुराणज्ञः स्मृतितत्त्वरहस्यगः । आपत्कालैककर्तव्यमर्त्यधर्मविभागवित् ।। दरिद्रसंपत्समयसदसत्कार्यनिर्णये। परिच्छेत्ता विशेषेण मुख्यामुख्यादितत्ववित् ॥ वस्मात्त्वामधुना सर्वे संघीभूयाचिराद्वयम् । समालोच्यविधानेननिश्चित्य च पुनःपुनः॥ पृच्छामः सर्वधर्माश्च कर्तव्यान्मोक्षसाधनान् । सर्ववर्णाश्रमकृते निःशेषयुगसमताम् ॥ अतस्त्वं कृपयास्मासु तान् सम्यग्वक्त मर्हसि । इत्येवं स कृतप्रश्नः शौनकाय महर्षिभिः मार्कण्डेयो महाभागः सर्वदर्शी कृपामयः। तर्हि शृणुध्वमित्युक्त्वा स्मितपूर्व वचोऽब्रवीत्
ब्रह्मादयोऽपि निखिलाः किंचिज्ज्ञा एव केवलम् । परं तु तत्र सर्वेषां रक्षोमा मृतान्धसाम् ॥११॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 426