Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan
View full book text
________________
नमिसाधु
अस्व-संयोगस्यानादौ तस्य दो भवति । (तदो । दीसदि । होदि । अंतरिदं । अस्व संयोगस्येति किम् ? मत्तो पसुतो । स्व–ग्रहणात् निच्चिंदो । अदेउर इति स्यादेव । अनादावित्येव । तेन तदेत्यादौ न भवति ।)
र्यस्य यो भवति । यथालक्ष्यम् । ( अय्यउत्त पय्याकुलीकदम्हि । यथालक्ष्यमित्येव । तेन कय्यपरवसो वज्ज - कज्ज - इत्यादौ न भवति 1)
इह-थ-धानां धो वा भवति ।
४. पूर्वस्य पुरवो वा ।
( न कोवि अपुरो । पक्षे अपुव्वं पदं । )
-
(इध । होध | परितायध । पक्षे । इह । होह । परित्तायह 1 )
शौरसेनी
६. एदु भयवं । तथा आमन्त्रणे भयवं
५. कदुय करिय । गद्य गच्छिय । इति क्तवान्तस्यादेशः ।
Jain Education International
भवं ।
हेमचंद्र
तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०) अधः क्वचित् । (२६१) ( अनादौ वर्तमानस्य
तकारस्य दकारो भवति न चेदसौ वर्णान्तरेण संयुक्तो भवति । एदाहि । एदाओ । अनादाविति किम् । अयुक्तस्येति किम् । मत्तो । अय्यउत्ती हला सउतले || महंदो । निश्चिंदो । अंदेउरं । )
न वा र्यो य्य : | (२६६ ) (शौरसेन्या र्यस्य स्थाने य्यो वा भवति । अय्यउत्त पय्याकुली कदम्हि । पक्षे । अज्जो । पज्जाउलो । कज्ज - परवसो |}
}
थो धः । (२६७) । इह-हचोर् ह्रस्य । (२६८)
इध । होध । परितायध । पक्षे इह । होह । परित्तायह 1)
पूर्वस्य पुरवः । (२७० )
( अपुरवं नाडयं । अपुरवागदं । पक्षेअव्वं पदं । अपुव्वागदं ।)
क्त्व इय- दूणौ । (२७१ ) (भविय । भोदूण । हविय । होदूण । पढि । पढिदू । रमिय । रंदूण 1)
मो वा । (२६८)
(शौरसेन्यामामन्त्रये सौ परे नकारस्य मो
[ ४५ ]
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25