Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ नमिसाधु अस्व-संयोगस्यानादौ तस्य दो भवति । (तदो । दीसदि । होदि । अंतरिदं । अस्व संयोगस्येति किम् ? मत्तो पसुतो । स्व–ग्रहणात् निच्चिंदो । अदेउर इति स्यादेव । अनादावित्येव । तेन तदेत्यादौ न भवति ।) र्यस्य यो भवति । यथालक्ष्यम् । ( अय्यउत्त पय्याकुलीकदम्हि । यथालक्ष्यमित्येव । तेन कय्यपरवसो वज्ज - कज्ज - इत्यादौ न भवति 1) इह-थ-धानां धो वा भवति । ४. पूर्वस्य पुरवो वा । ( न कोवि अपुरो । पक्षे अपुव्वं पदं । ) - (इध । होध | परितायध । पक्षे । इह । होह । परित्तायह 1 ) शौरसेनी ६. एदु भयवं । तथा आमन्त्रणे भयवं ५. कदुय करिय । गद्य गच्छिय । इति क्तवान्तस्यादेशः । Jain Education International भवं । हेमचंद्र तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०) अधः क्वचित् । (२६१) ( अनादौ वर्तमानस्य तकारस्य दकारो भवति न चेदसौ वर्णान्तरेण संयुक्तो भवति । एदाहि । एदाओ । अनादाविति किम् । अयुक्तस्येति किम् । मत्तो । अय्यउत्ती हला सउतले || महंदो । निश्चिंदो । अंदेउरं । ) न वा र्यो य्य : | (२६६ ) (शौरसेन्या र्यस्य स्थाने य्यो वा भवति । अय्यउत्त पय्याकुली कदम्हि । पक्षे । अज्जो । पज्जाउलो । कज्ज - परवसो |} } थो धः । (२६७) । इह-हचोर् ह्रस्य । (२६८) इध । होध । परितायध । पक्षे इह । होह । परित्तायह 1) पूर्वस्य पुरवः । (२७० ) ( अपुरवं नाडयं । अपुरवागदं । पक्षेअव्वं पदं । अपुव्वागदं ।) क्त्व इय- दूणौ । (२७१ ) (भविय । भोदूण । हविय । होदूण । पढि । पढिदू । रमिय । रंदूण 1) मो वा । (२६८) (शौरसेन्यामामन्त्रये सौ परे नकारस्य मो [ ४५ ] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25