Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ (हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । हीही भो संपत्रा मणोरधा पिय-वयस्सस्स ।) शेष प्राकृतवत् । (२८६) पैशाची १७. शेषं प्राकृतसमं दष्टव्यम् । नमिसाधु हेमचंद्र १. णनोर् नकारः पैशाचिक्याम् । णो नः । (३०६) (आगंनू । नय । नमति ।) (गुन-गन-युतो । गुनेन) २. दस्य वा तकारः । तदोस्तः (३०७) (वतनं : वदनम् । ) (भगवती : फकवती ! पव्वती । सतं । मतन-परवसो । तामोतरो । वतनकं । ३. टस्य न डकारः । न क-ग-च-जादि-षट्शम्यन्त (पाटलिपुत्रं ।) -सूत्रोत्कम् । (३०९) ४. पस्य न वकारः । (पदीपो । अनेकपो ।) ५. क-ग-च-ज-द-प-य-वानां अनादौ यथाप्रयोगं लोपः स्वर-शेषता च न कर्तव्या । (आकासं । मिगंको । वचनं । रजतं । वितानं । मदनो । सपरिसो । दयालू | लावष्णं । सको । सुभगो । सूची । गजो । नदी ।) ६. ख-ध-थ-ध-फ-भाना हो न भवति । (मखं । मेघो । रथो । विद्याधरो । विफलं । सभा । ) ७. थ-ठयोर् ढोऽपि न भवति । (पथमं । पथवि । मठो । कमठो । [४७] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25