Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan
View full book text
________________
(हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । हीही भो संपत्रा मणोरधा पिय-वयस्सस्स ।)
शेष प्राकृतवत् । (२८६) पैशाची
१७. शेषं प्राकृतसमं दष्टव्यम् ।
नमिसाधु
हेमचंद्र १. णनोर् नकारः पैशाचिक्याम् । णो नः । (३०६)
(आगंनू । नय । नमति ।) (गुन-गन-युतो । गुनेन) २. दस्य वा तकारः ।
तदोस्तः (३०७) (वतनं : वदनम् । )
(भगवती : फकवती ! पव्वती । सतं ।
मतन-परवसो । तामोतरो । वतनकं । ३. टस्य न डकारः ।
न क-ग-च-जादि-षट्शम्यन्त (पाटलिपुत्रं ।)
-सूत्रोत्कम् । (३०९) ४. पस्य न वकारः । (पदीपो । अनेकपो ।) ५. क-ग-च-ज-द-प-य-वानां अनादौ
यथाप्रयोगं लोपः स्वर-शेषता च न कर्तव्या । (आकासं । मिगंको । वचनं । रजतं । वितानं । मदनो । सपरिसो । दयालू | लावष्णं । सको । सुभगो । सूची । गजो । नदी ।) ६. ख-ध-थ-ध-फ-भाना हो न भवति ।
(मखं । मेघो । रथो । विद्याधरो । विफलं । सभा । )
७. थ-ठयोर् ढोऽपि न भवति ।
(पथमं । पथवि । मठो । कमठो ।
[४७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25