Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ ८. ज्ञस्य ओ भवति । (यञकोसलं राजा लपितं ) ज्ञो नः पैशाच्याम् । (३०३) (पा । सञआ । सव्वञो । आनं । विज्ञानं ।) राज्ञो वा चिञ् । (३०८) राचित्रा लपितं । रञा लपितं । राचिओ धनं । रञो धनं ।) हृदये यस्य पः । (३१०) ९. हृदये यस्य पः । (हितपकं ।) (हितपकं । किंपि किंपि हितपके अत्थं चिंतयमानी । ) १०. सर्वत्र तकारो न विक्रियते । (एति बिंबं (?) |) निष्कर्ष 'सिद्धहेम ना आठमा अध्याय गत सामान्य प्राकृत, शौरसेनी अने मागधीने लगता उदाहरणोमाथी जे ओळखी वताव्यां छे तने आधारे केटलांक तारणो काढी शकाय छे. सामान्य प्राकृत माटेनां उदाहरणो मुख्यत्वे 'गाथासप्तशती', 'सेतबन्ध अने 'गउडवहीं मांथी, वज्जलग्ग, वृत्तजातिसमुच्चय, लीलावईकहा, विषमवाणलीला शान्तिनाथचरित्र जेवा ग्रंथोमांथी के स्वयंभूछंद अने 'प्राकृतप्रकाश मां टांकेला उदाहरणो परथी लेवायां छे. शौरसेनीनां उदाहरणो शाकुन्तल, रत्नावली', कर्पूरमंजरी', 'विक्रान्तभीम जेवां नाटकोमांथी, तो मागधीना शाकन्तल', 'मदाराक्षस', 'वेणीसंहार', विक्रान्तभीम, उदात्तराधव जेवा नाटकोमाथी लेवायां छे. मुख्य प्राकृत विभागमा आर्षप्रयोग तरीके नोंधेलां उदाहरणो दशवैकालिक, उत्तराध्ययन, नंदिसूत्र', आवश्यकसूत्र नां विविध अध्ययनो के विभागो, आवश्यकनिर्यक्ति अने आवश्य-चूर्णि मांथी लेवायां छे. शौरसेनी विभागमा कल्पसूत्र माथी अने मागधी विभागमा दशवैकालिक माथी आर्ष उदाहरण आपेल छे. प्राकृत विभागमां आपेल आर्ष उदाहरणो सामान्य प्राकृतना शब्दो अने रूपो उपरांत वपरायेला होवानं 'अपि द्वारा दर्शाव्यं छे. मागधीना निरूपणना आरंभे ज हेमचंद्राचार्ये स्पष्ट कर्य छे के आगमसूत्रोनी भाषा अर्धमागधी होवान वृध्धो ए जे का छे ते मुख्यत्वे तो अकारान्त-नामोनी प्रथमा विभक्तिना एकवचनमा रूप एकारान्त होय छे ए लक्षण पूरत ज समजवं. [४८] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25