Book Title: Siddhhem Shabdanushasan Prakrut Adhyayana Udaharnona Mul Stroat
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan
View full book text
________________
अनादावित्येव । क्षय-जलधर : जिह्वामूलीयो भवति ।। खय-यलहले इति न स्यात् ।) यके 1 लम्कशे । अनादावित्येव ।
खय-यलहला । क्षयजलधरा इत्यर्थः।) ६. स्क: प्रेक्षाचक्ष्योः ।
स्कः प्रेक्षाचक्षोः । (२९७) (प्रेक्षाचक्ष्योर् धात्वोः क्षस्य स्कादेशः। (मागध्या प्रेक्षेराचक्षेश्च क्षस्य सकाराकान्तः पेस्कदि । आचस्कदि 1)
को भवति । जिह्वामूलीयापवादः ।
पेस्कदि । आचस्कदि ।) ७. छस्य श्चो भवति ।
छस्य श्चोऽनादो (२९५) (पिश्चिले । आवण्णवञ्चले ।) (पिश्चिले । लाक्षणिकस्यापि ।
आपनवत्सल:- आवन्नवश्चले) ८. सषो ; संयोगस्थयोस्तालव्य-शकारः । सषोः संयोगे सोऽग्रीष्मे (२८९) (विश्नू । विहश्पदि । काश्यगालं ।) (मागध्या सकार--षकारयो संयोगे वर्तमानयोः
सो भवति । ग्रीष्मशब्दे तु न भवति ।
ऊर्ध्वलोपाद्यपवादः॥ बहस्पदी । विस्नु ।) ९. अर्थस्थयोः स्थस्य स्तादेशः । स्थ-ईयोस्तः । (२९१)
(एशे अस्ते । एषोऽर्थ ) (उवस्तिदे । अस्तवदी । शस्तवाहे) १०. ज-ण्य-न्य--व्रजिनां जो भवति । न्य-ण्य-ज्ञ-जा ञः । (२९३)
अअलि। अञ्जलिः। पुञकम्मे । व्रजोः जः । (२९४) पुण्यकर्मा ! पुआहं । पुण्याहम्। मागध्यां न्य-ज्य-ज्ञ-ज्ञ अहिमञ । अभिमन्यः। कञका । इत्येतेषां द्विरुक्तो ओ भवति । कन्यका ! व्रजेः कृतादेशस्य । वच्चइ अहिममञ्ज-कुमाले । कञका वलणं (? वच्चदि) ॥ वाइ - । पुजवंते । पुजाहं । शव्वजे ।
अञ्जली । वझदि ।) ११. तस्य दकारोऽन्ते ।
तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०) ('शेष शौरसेनीवत् । ३०२नी नीचे)
[४४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25