Book Title: Siddhantratnikakhyam Vyakaranam
Author(s): Jayantvijay, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 16
________________ भवितुमर्हतीति मनीषिणां मतम् / भणितं च भव्यमणितिकुशलैः सर्वज्ञकल्पैर्भगवद्भिः श्रीहेमचन्द्राचायः श्रीच्छन्दोऽनुशासनस्य स्वोपज्ञायां विज्ञज्ञेयायां टीकायम् " न हि मुक्तं किश्चिदार्हतमुपदेशमन्तरेण जगत्यस्ति / " प्रमाणमीमांसायामप्येत एवाचार्या अवोचन्." अनादय एवैता विद्याः सङ्क्षपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाचोच्यन्ते " (पृ. 2 ) / ____ ततो निर्गतसन्देहमिदं समस्तप्रशस्तशास्त्रविद्यानामर्थतः श्री. तीर्थकृद्भिः प्रतिपादनम् / तत्प्रतिपादितार्थमवधार्य तत्तद्देश-कालमाविलोकावश्यकतामवेक्ष्य तत्तद्देशीयभाषा-युक्त्यादिद्वारा गुणिगणगणनीया गुणगरिष्ठा गणधरास्ते ते च पाणिनि-गौतम-गर्ग-पिङ्गलसिद्धसेनदिवाकर-हरिभद्र-हेमचन्द्रप्रभृतयः सन्मतय आचार्यास्तानि तानि व्याकरणादीनि शास्त्राणि शब्दतो रचयामासुरिति तु वयमपि मन्यामहे समुद्घोषयामहे च सर्वदा / चतुर्विशतितमेन भगवता श्रीमहावीरतीर्थकृता पुनर्बाल्य एव वयसि व्याकरणविषयाणां गहनानामिन्द्रकृतानां प्रश्नानात्तरदानकाले पाठकसमक्षमेव शब्दशास्त्रं निगदितम् , तदेव चेन्द्राय प्रोक्तत्वाद् x ऐन्द्रव्याकरणनाम्ना प्रसिद्धिमापत् / अस्य च व्याकरणस्य विशेषोपयोगित्वात्समीचीनत्वाद्वा पण्डितबोपदेवेन शब्द x इन्द्रप्रश्नोद्भवत्वादस्यापरं नामैन्द्रमप्यस्ति /

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 278