Book Title: Siddhantratnikakhyam Vyakaranam
Author(s): Jayantvijay, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 14
________________ आमुखम् / - - - व्याकरणात् पदसिद्धिः पदसिद्धरर्थनिर्णयो भवति / अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः // 1 // हहो ! विद्याविलासिनो विपश्चिद्दर्यवर्याः ! आर्याः ! नैकशोऽनुभूतचरमिदं व्याकरणवाङ्मयविद्याविनोदवतां श्रीमतां भवतां विपश्चितां, प्रसिद्धप्रायं श्रुतपूर्व च प्रौढपुण्य प्राप्तप्रतिभाप्राग्भारप्रतिपन्नानां पण्डितप्रेष्ठानां यद् व्याकरणज्ञानं समस्तैर्मनुष्यैः प्रथमतः सम्यग्रीत्योपार्जनीयमिति / व्याकरणशब्दस्य व्युत्पत्तिस्तु प्रचण्डवैयाकरणतार्किकमतिमतां मान्यैर्ग्रन्थानां चतुश्चत्वारिंशदधिकचतुर्दशशतकृद्भिः श्रीहरिभद्राचार्यैरावश्यकवृत्तावेवमुक्ता "व्याक्रियन्ते लौकिक-सामयिकाः शब्दा. अनेनेति व्याकरण-शब्दशास्त्रम् " अनया व्युत्पत्त्या काव्यालङ्कार-तक-योग-ज्योतिः-प्रमुखशास्त्राणि नास्माद् व्याकरणज्ञानादृते सम्यक्तया पठितुं शक्यन्त इति स्फुटतरं प्रतीयते / व्याकरणं हि द्वारं सर्वशास्त्राणां संयमः सर्वसिद्धीनामिव; एतदेव मूलमशेषविद्यानां ब्रह्मचर्याश्रमोऽखिलाऽऽश्रमाणामिव; न चैतदस्माकं मनःकल्पितमतिशयोक्तिमिश्रितं वा वयं ब्रूमहे, किन्तु निःशेषयोगीशध्येयैर्निर्मलसकलकलाकलनैकपटुभिरत्रभवद्भिः सर्वज्ञैः सर्वदर्शिभिस्तीर्थङ्करैः " वयणविहत्तिए कुसलो " इत्यादिभिः ..

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 278