________________ भवितुमर्हतीति मनीषिणां मतम् / भणितं च भव्यमणितिकुशलैः सर्वज्ञकल्पैर्भगवद्भिः श्रीहेमचन्द्राचायः श्रीच्छन्दोऽनुशासनस्य स्वोपज्ञायां विज्ञज्ञेयायां टीकायम् " न हि मुक्तं किश्चिदार्हतमुपदेशमन्तरेण जगत्यस्ति / " प्रमाणमीमांसायामप्येत एवाचार्या अवोचन्." अनादय एवैता विद्याः सङ्क्षपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाचोच्यन्ते " (पृ. 2 ) / ____ ततो निर्गतसन्देहमिदं समस्तप्रशस्तशास्त्रविद्यानामर्थतः श्री. तीर्थकृद्भिः प्रतिपादनम् / तत्प्रतिपादितार्थमवधार्य तत्तद्देश-कालमाविलोकावश्यकतामवेक्ष्य तत्तद्देशीयभाषा-युक्त्यादिद्वारा गुणिगणगणनीया गुणगरिष्ठा गणधरास्ते ते च पाणिनि-गौतम-गर्ग-पिङ्गलसिद्धसेनदिवाकर-हरिभद्र-हेमचन्द्रप्रभृतयः सन्मतय आचार्यास्तानि तानि व्याकरणादीनि शास्त्राणि शब्दतो रचयामासुरिति तु वयमपि मन्यामहे समुद्घोषयामहे च सर्वदा / चतुर्विशतितमेन भगवता श्रीमहावीरतीर्थकृता पुनर्बाल्य एव वयसि व्याकरणविषयाणां गहनानामिन्द्रकृतानां प्रश्नानात्तरदानकाले पाठकसमक्षमेव शब्दशास्त्रं निगदितम् , तदेव चेन्द्राय प्रोक्तत्वाद् x ऐन्द्रव्याकरणनाम्ना प्रसिद्धिमापत् / अस्य च व्याकरणस्य विशेषोपयोगित्वात्समीचीनत्वाद्वा पण्डितबोपदेवेन शब्द x इन्द्रप्रश्नोद्भवत्वादस्यापरं नामैन्द्रमप्यस्ति /