________________ (10) . प्रतिपादितपूर्वमेव व्याकरणमहत्त्वमार्षग्रन्थेषु / तन्त्रान्तरीयैरपि समर्थितं चैतद् " * एक शब्दः सम्यकश्रुतः स्वर्गे लोके कामधुम् भवति " इत्यादिवचनैः / न चैवं मन्तव्यं यद्वयमेकान्तेन व्याकरणवाङ्मयस्यैवाऽऽवश्यकतां दर्शयाम / किन्त्वेवं ब्रूमहे यत् पूर्व व्याकरणं पठितव्यं तेन सौष्ठवोपेतं भाषापाटवं प्राप्य पश्चात्तर्क-काव्य-कोषालङ्कार-ज्योतिर्योगमुख्यानि शस्त्राण्यपि पठिंतव्यान्येव, न ह्येकशास्त्रेण कश्चिदपि मनुष्यः सर्वत्र सर्वदा सर्वशास्त्रेषु मान्यतां पटुतां कार्यसिद्धिं वा प्राप्नुयादिति तु प्रतिप्राणि प्रतीतमेव / प्रोक्तं च केनचित्कोविदेन " एकशास्त्रमधीयानो न विद्याच्छास्त्रसञ्चयम् / व्याकरणादीनि च निःशेषशास्त्राण्यर्थतः श्रीमद्भिस्तीर्थकृद्भिः पूर्व संशयादिदोषरहितेन सहितेन विमलेन केवलज्ञानेन विलोक्य जगद्धिताय प्रतिपादितानीति तु विज्ञातपूर्वमेव रहस्यज्ञानां प्रज्ञाशालिनां विज्ञानाम् / ननु कथमिदमुक्तं युक्तं भवेत् ?, व्याकरणकाव्य-न्याय-ज्योतिः-छन्दःप्रभृतीनि शास्त्राणितु पाणिनि-वाल्मीकिगौतम-गर्मा-पिङ्गलाद्याचार्यै रचितानीति प्रसिद्धिः, मैवं वोचः, पाणिन्यादिभ्योऽपि बहुकालपूर्वत एव निखिलकलाकलनैकविज्ञैः सर्वज्ञैः श्रीमतीर्थकरैरेव व्याकरणादिविद्या-कलानां प्रोक्तत्वान्न कोऽपि सर्वज्ञाहते कस्याश्चिदपि अविकलकलाया आदिकर्ता * पातञ्जलमहाभाष्ये।