Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 9
________________ स्वोपज्ञलघुवृत्तिः । बहुगणं भेदे । १ । १ । ४० । बहुगणशब्द भेदवृत्ती संख्यावत्स्याताम् । बहुकः । गणकः। भेदइति किम् । वैपुल्ये सङ्के च माभूत् ॥ ४० ॥ कसमासेऽध्यर्द्धः । १ । १ । ४१ । अध्यर्द्धशब्दः केप्रत्यये समासे च विधेये संख्यावत् स्यात् । अध्य र्द्धकम् । अध्यर्द्धम् ॥ ४१ ॥ अर्द्धपूर्वपदः पूरणः । १ । १ । ४२ । अर्द्धपूर्वपदः पूरणप्रत्ययान्तः कप्रत्यये समासे च कार्ये संख्यावत् स्यात् अर्द्धपञ्चमकम् । अर्द्धपञ्चमसूर्पम् ॥ ४२ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ १ ॥ समानानां तेन दीर्घः । १ । २ । १ । समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डायम् । दधीदम् । नदीन्द्रः ॥ १ ॥ ऋलृति ह्रस्वो वा । १।२।२। ऋति ऌति च परे समानानां ह्रस्वो वा स्यात् । बाल ऋश्यः । ऌ ऋषभः । होतृ लकारः । पक्षे बालः ॥ २ ॥ लृत लृ ऋभ्यां वा । १ । २ । ३ । ऌत ऋता ऌता च सह यथा संख्यं लृ इत्येतौ वा स्याताम् । ऋता दृकारः । पक्षे ऌ ऋकारः । ऋकारः । लता लृकारः । पक्षे ऌ ॡकार लृकारः ॥३॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 588