Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
हैमशब्दानुशासनस्य ऋतो वा तौ च ।१२।४। ऋत ऋलभ्यां सह यथासंख्यं लइत्येतौ वा स्यातां तौ च ऋकार. लकारौ ऋलुभ्यां सह वा स्याताम् । ऋता पिवृषभः । पक्षे पितृ ऋषभः । पितृषभः। लता ।होत्लकारः पक्षे होत लकारः।होतृकारः।तौ च पितृषभः होत्लकारः पक्षपूर्ववत् ॥ ४ ॥
ऋस्तयोः ।१।२।५। तयोः पूर्वस्थानिनो लकारऋकारयोर्यथासंख्यं ऋलभ्यां सह ऋइति दीर्घः स्यात् । ऋषभः । होतृकारः ॥ ५॥ - अवर्णस्येवर्णादिनैदोदरल् ।१।२।६। .. अवर्णस्य इ उ ऋल वर्णैः सह यथासंख्यं एत्.ओत् अर अल् इत्येते स्युः। देवेन्द्रः। तवेहा । मालेयम्। सेक्षते। तवोदकम् । तवोढा । तवर्षिः तवकारः। महर्षिः । सर्कारः। तवकारः । सल्कारेण ॥६॥ ऋणे प्रदशाणवसनकम्बलवत्सरवत्सतर
स्यार ।१।२।७। प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्रार्णम् । दशार्णम् । ऋणार्णम् ।वसनार्णम् । कम्बलार्णम्। वत्सरार्णम् वत्सतरार्णम्॥७॥
ऋते तृतीयासमासे ।१।२।८।
अवर्णस्य ऋते परे तृतीयासमासे । ऋता सह आर् स्यात् । शा. तातः। तृतीयासमास इति किम् । परमर्तः। समास इति किम् । दुःखेनतः।।८॥
ऋत्यारुपसर्गस्य ।१।२।९। ..... उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । पार्छति । पराछीत ॥ ९॥
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 588