Book Title: Siddhadandikastav
Author(s): Atmanand Sabha
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 4
________________ सिद्धद स्तवः ण्डिका ॥२ ॥ 00000000000000000000 यावत्तेऽपि द्विकसंख्या असंख्येया भवन्ति । एवं त्रिकत्रिकसंख्यादयोऽपि प्रत्येकमसंख्येयास्तावद्वाच्याः सर्वार्थसिद्धे यावत्पश्चाशत्पश्चाशत् संख्याकाश्चतुर्दश चतुर्दश लक्षान्तरिता असंख्येया भवन्ति । अनुलोमसिद्धदण्डिकास्थापना ॥ सिद्धिगताः | १४/17/१२/१४|१४|१४|१४|१४|१४|१४|१४|असंख्येयवारा सर्वार्थगताः | १ ||३||५| |१०५० असंख्येयवारा: तातर पतुशलपा पार सवाथासच एका स " ततोऽनन्तरं चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एफैकः सिद्धी तावद्वक्तव्यो यावत्तेप्येकैका असंख्येया भवन्ति । ततो भूयोऽपि चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे ततो द्वौ निर्वाणे, एवं चतुर्दश चतुर्दश लक्षान्तरितौ द्वौ द्वौ निर्वाणे तावद्वक्तव्यौ, यावत्तेऽपि द्विकद्विकसंख्या असंख्येया भवन्ति; एवं त्रिकत्रिकसंख्यादयोऽपि यावत्पश्चाशत्पश्चाशत्संख्याश्चतुर्दश चतुर्दश लक्षान्तरिताः सिद्धौ प्रत्येकमसंख्येया भवन्ति ॥३॥४॥प्रतिलोमसिद्धदण्डिकास्थापना Mal सिद्धिगताः १२पारावारा०५० असंख्ययवारा ना सर्वार्थगताः|१४|१४|१४|१४|१४|१४|१४|१४|१४|१४|१४ असंख्येयवारा तोदो लक्खा मुक्खे,दुलक्ख सबढि मुक्खि लक्खतिगाइयइगलक्खुत्तरिआ,जा लक्खअसंख दोसुसमा५ ततः परं द्वे लक्षे नृपाणां निर्वाणे, वे लक्षे सर्वार्थे । एवं त्रिचतुष्पश्चषड् यावद्भयत्रापि असंख्येया असंख्येया लक्षा वक्तव्याः॥ ५॥ समसंख्यसिद्धदण्डिकास्थापना ॥ | सिद्धिगताः २ ५गणबार १११२ एवं यावदसंख्येयलक्षाः | सर्वार्थगताः | २३/४५६७108/१०१२ एवं यावदसंख्येयलक्षा: तो एगु सिवे सवहि दुन्नि ति सिवम्मि चउर सबढे । इय एगुत्तरवुड्ढी, जाव असंखा पुढो दोसु ॥ ६ ॥ 2000000000000000000 ॥ २॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8