Book Title: Siddhadandikastav
Author(s): Atmanand Sabha
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 7
________________ 900000000000000000000 का ततोऽशीतिः सिद्धौ, चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, नवतिः सर्वार्थे, ततश्चतुःसप्ततिः सिद्धौ, पञ्चषष्टिः सर्वार्थे, ततो द्वासप्ततिः सिद्धौ, सप्तविंशतिः सर्वार्थे, तत एकोनपञ्चाशत्सिद्धौ, त्र्यधिकशतं सर्वार्थ, तत एकोनविंशत्सिद्धौ ॥ ९॥ ॥१०॥११॥ विषमोत्तरांसद्धदण्डिकास्थापना यथार्थगताः ...सिद्धिगताः ५१२२१४५० बापा २९ एवं यावदसंख्याः २२. १५/३१२८२६४७३४९०६५/२७/11 एवं यावदस्याः अंतिल्लअंकआई, ठविउं बीआइखेवगा तह य। एवमसंखा नेआ, जा अजिअपिआ समुप्पन्नो ॥१२॥ __ एवं व्यादिविषमोत्तराः सिद्धदण्डिका असंख्येयास्तावद्वाच्या यावदजितजिनपिता जितशत्रुरुत्पन्नः । नवरं पाश्चात्यायां दण्डिकायां यदन्त्यमङ्कस्थान तदुत्तरस्यामुत्तरस्यामाद्यं ज्ञेयम् । तथाधायां दण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सवोर्थे, तृतीयस्यां सिद्धौ, चतुर्थ्यां सर्वार्थे । एवमसंख्येयास्वपि दण्डिकास्वाद्यान्यङ्कस्थानानि क्रमेण सिद्धी | सर्वार्थे च ज्ञेयानि । एतदेव दिङ्मात्रतो विभाव्यते-तत्राद्यायामन्त्यमलस्थानं २९ ततः २९ वारानेकोनत्रिंशदूर्वाधः क्रमेण स्थाप्यते, तत्राद्येऽङ्कस्थाने नास्ति प्रक्षेपः। द्वितीयादिषु चाङ्केषु “दुग पणग" इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, क्षिप्तेषु सत्सु यद्यत्क्रमेण भवति, तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवं ज्ञेयाः । तद्यथा-साथसिद्धा २९ सिद्धी ३१ ततः सर्वार्थसिद्धौ ३४ सिद्धौ ३८ सर्वार्थे ४२ सिद्धौ ४६ सर्वार्थ ५१ सिद्धौ ३५ सर्वार्थे ३७ सिद्धौ ४१ सार्थे ४३ सिद्धी ५७ सर्वार्थे ५५ सिद्धौ ५४ सर्वार्थे ४० सिद्धौ ५२ सर्वार्थ ७६ सिद्धी ९९ सर्वार्थ १०६ सिद्धी ३० साथै ३१ सिद्धौ ११० सर्वाध१०. सिद्धी ९१ सर्वार्थे ९८ सिद्धौ ५३ सर्वार्थे ७५ सिद्धौ १२९ सार्थ ५५ ॥ द्विती 0000000000000000

Loading...

Page Navigation
1 ... 5 6 7 8