Book Title: Siddhadandikastav Author(s): Atmanand Sabha Publisher: Atmanand Sabha View full book textPage 5
________________ ततः परं चतस्रश्चित्रान्तरदण्डिकाः। तद्यथा-प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिव्यूत्तरा, तृतीया एकादिव्युत्तरा, चतुर्थी व्यादिका व्यादिविषमोत्तरा । प्रथमा भाव्यते-प्रथममेकः सिद्धौ, ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धा, ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एवमेकोत्तरया वृद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ ६॥ एकोत्तरसिद्धदण्डिकास्थापना ॥ | सिद्धिगताः | १३|५| |१११३१५/१०/१२/२१/ एवं यावदसंख्याः | सर्वागताः २ 0 १०/१२/१४/१६/१८/२०१२ एवं यावदसंख्याः । इक्को मुक्खे सबहितिन्नि पण मुक्खि इअ दुरुत्तरिआ।जादोसुऽवि अ असंखा, एमेव तिउत्तरासेढी ॥७॥ द्वितीया भाव्यते यथा-ततः परमेकः सिद्धौ, त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं व्युत्तरया प्रख्या शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ व्युत्तरसिद्धदण्डिकास्थापना | सिद्धिगताः ||१३| सर्वार्थगताः ||१११५ १७२०/२५/२९ ३३ ३७ एवं यावदसंख्याः तृतीया यथा-ततः परमेकः सिद्धौ, चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे । १७२३/२७३१३५/३९ एवं यावदसंख्याः | एवं व्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासंख्येयाः स्युः ॥७॥ व्युत्तरा सिद्धदण्डिका| सिदिगताः 110/१३ १९२५/३१३७४३४९५५) एवं यावदसंख्या:... चतुर्थी विचित्रा । तस्याः परिज्ञानार्थमयमुपायःसार्थगताः ४१0/16/२२ २८३४४०४६ ५२५८ एवं यावदसंख्या ཀློང ང ང བར བ བང བློག ཁྲུམསྒྲུབྲིས 300000000000000000000 ཀེང ཀློབ ཀོབ ཀློབཊབཀླགས་བ བ स्थापना॥Page Navigation
1 ... 3 4 5 6 7 8