Book Title: Siddhadandikastav
Author(s): Atmanand Sabha
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 8
________________ सिद्धद 00 ण्डिका र स वोर्थगताः 2934142513743 55/40/06/0631100 2805/55/ एवं यावदसंख्याः | यावषमातरातदाण्डकास्थापना सिद्धिगताः 31384635/157/54/52553016/5753 122 | एवं यावदसंख्याः | अस्यामन्त्यमङ्कस्थानं 55 ततस्तृतीयस्यामिदमेवाद्यमङ्कस्थानम् / ततः 55 एकोनत्रिंशद्वारान् स्थाप्यते, ततः प्रथममकस्थाने नास्ति पापा द्वितीयादिषु च पूर्वोक्ता राशयः क्षिप्यन्ते / इह चाद्यमङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात् , तावन्त|स्तावप्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदितव्याः। एवमन्यास्वपि दण्डिकासुभावनीयम् // 12 // अस्संखशाडिलक्खा, सिद्धा सबढगा य तह सिद्धा / एगभवेणं देविंदवंदिआ दिंतु सिद्धिसुहं // 13 // // इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः समाप्तः॥ (असडकोटिलक्षाः सिद्धाः सर्वार्थगाश्च तथा सिद्धाः / एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् // 13 // ) (संग्रहगाोचउदसलक्खा सिद्धा, निवईणिको अ होइ सबढे / इक्किक्कट्ठाणे पुण, पुरिसजुगा हुंतऽसंखिज्जा॥१॥ पुणरवि दसलक्खा, सिद्धा निवईण दोऽवि सबढे / दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायद्या // 2 // जाव य लक्खा चउदस, सिद्धा पन्नास हुंति सबढे। पन्नासहाणेऽविहु, पुरिसजुगा हुंतऽसंखिज्जा ॥३॥दो लक्खा सिद्धीए, दो लक्खा नरवईण सबढे एवं तिलक्खचउपंच जावलक्खा असंखिज्जा // 4 // इति सिद्धदण्डिकास्तवस्य संक्षिप्तटिप्पणी समाप्ता // 1 अस्यां स्थापनायां बहुषु सयन्त्रमूलपुस्तकेषु सिद्धिगतानामुपरिलेखः सर्वार्थगतानां चाधोलेख उपलभ्यते, परं सट्टिप्पणीकपुस्तकयने | तद्व्यत्ययदर्शनात, टिप्पणिकायां पुनः सर्वार्थसिद्धौ 29 इत्यादिक्रमेण लिखितत्वादन्यसटिप्पणपुस्तकस्यानुपलम्भाच्च तथैवोपन्यस्तम् / 000000000 0000000 // 4 //

Loading...

Page Navigation
1 ... 6 7 8