________________
स्वोपज्ञ - लघुवृत्ति: )
संख्ययेति किम् ? दश वा गावो वा ।
संख्येय इति किम् ?
आसनादि
द्वि-विंशतिर्गवाम् ॥ १९ ॥
आसन्नाऽदूराऽधिका-ऽध्यर्द्धा ऽर्द्धादि पूरणं द्वितीयाद्यन्यार्थे । ३ । १ । २० ।
[ ३८३
अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्ना एका
द्वितीयाद्यन्तस्यान्यपदस्यार्थे संख्येये वाच्ये,
स च बहुब्रीहिः ।
समासः स्यात्,
आसन्नदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः अर्द्धपञ्चमविंशाः ॥ २० ॥