________________
४६६ ]
सप्तम्या
[ हैम शब्दानुशासनस्य
अव्ययीभावस्येत्येव ?
प्रयोकुम्भेन ॥ ४ ॥
ऋद्ध नदी वंश्यस्य । ३ । २ । ५ । एतदन्तस्याऽव्ययीभावस्य
अदन्तस्य
अम नित्यं स्यात् ।
सुमगधम्, उन्मत्तगङ्गम्, एकविंशति - भारद्वाजं वसति ॥ ५ ॥
अन तो लुप् । ३ । २ । ६ ।
अदन्तवर्जस्याऽव्ययीभावस्य
स्यादेर्लुप स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ?
उपकुम्भात् ।
अव्ययीभावस्येत्येत्र १
प्रियोपधुः || ६ ||
अव्ययस्य । ३ । २ । ७ ।