________________
४४२ j
[ हैम-शब्दानुशासनस्य पिता मात्रा वा । ३ । १ । १२२ । मातृशब्देन सहोक्तौ पितृशब्द
एको वा शिष्यते । पिता च माता च पितरौ
मातापितरौ ॥ १२२ ॥ श्वशुरः श्वश्रूच्यां वा ।३।१।१२३ । श्वश्रूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते ।
श्वशुरौ-श्वश्रश्वशुरौ ॥ १२३॥ वृद्धो यूना तन्मात्रभेदे ।३।१।१२४ । यूना सहोक्तो.
वृद्धवाचि _एकः शिष्यते, तन्मात्रभेदे, न चेत् प्रकृतिभेदः अर्थभेदोः वा
अन्यः स्यात् । गार्ग्यश्व गाायणश्व-गाग्यौं ।