Book Title: Siddh Hemhandranushasanam Part 03
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
लिङ्गानुशासनम्
[ 31
मसूरी माषविशेषः श्रर्थप्राधान्यात् मसुरोऽपि कील कीला कफण्यादि, रालः राला सर्जरसः ।। ८ ।।
पटोल: कम्बलो भल्लो, दंशो गण्डुषवेतसौ ।
लालसो रभसो वर्ति-वितस्तिटयस्त्रुटि: ॥ ६ ॥
पटोल: पटोला प्रौषधिविशेषः, कम्वलः कम्बली ऊर्णावस्त्रं गोगलचर्म च भल्ल: भल्ली शस्त्रभेदः । अथ शान्त: - दंश: दंशी क्षुद्रजन्तुविशेष:, गण्डूष: गण्डूषा करजलादिमुखपूरणम् । अथ सान्ता: वेतसः वेतसी, वानीरः, लालसः, लालसा तृष्णातिकौत्सुक्याच्ञासु अन्यत्र तु श्राश्रयलिङ्गः, रभसः रभसा पौर्वापर्याविचारः, रभसो हर्षवेगयोः, माघे तु स्त्रियां 'क्रमते नभो रभसयैव' । अथेदन्ताः ३४ अयं वर्तिरियं वर्तिर्वस्त्रस्य दशा, वितस्तरियं वितस्तिः वितताङ गुष्ठकनिष्ठः करः प्रयं कुटिरियं कुटि: स्वल्पवास:, श्रयं त्रुटिरियं त्रुटि अवस्या क्षणद्वयं चेत्यरुणः ।। ६ ।।
ऊर्मोशम्यौ रत्त्यरत्नी अवीचिर्तव्यण्यारिणश्रेणयः श्रोण्यस्थ्यौ । पापल्या शाल्मलियंष्टिमुष्टीयोनिमुन्यौ स्वातिगव्यूतिवस्त्यः ॥ १० ॥
:
यमूमिरियमूमिः वीच्यादि, प्रयमियं वा शमिस्तरुविशेष:, अयमियं वा रत्नि: बद्धमुष्टिः करः प्रयमियं वाऽरत्निः सकनिष्ठः करः प्रयमियं वाऽवीचिः नरकभेदः, श्रयमियं वा लविर्दात्रं प्रयमियं वा प्रणि: प्रक्षा म्रकीलिका प्रश्रिः सीमा च प्रयमियं वारिणः सैव प्रयमियं वा श्रेणिः पङक्तिः, प्रयमियं वा श्रोणी: कटि:, श्रयमियमरणिः अग्निनिर्मन्थनकाष्ठं, अयमियं वा पाष्णिः गुल्फयोरधः पादावयवः, सैन्यपृष्ठे तु बाहुलकात् पुस, प्रयमियं वा शलिः कौटिल्यं प्रयमियं वा शाल्मलिर्वृक्षविशेषः, एकदेशविकृतस्यानन्यत्वात् शल्मलिः, श्रयमियं वा यष्टिः प्रालम्बनदण्ड, प्रयमियं वा मुष्टि: संपीडिताङ गुलिः कर:, श्रयमियं वा योनिरुत्पत्तिस्थानं श्रोणिश्च यद्गौडः 'द्वयोर्योनिभंगाकारे' प्रयमियं वा मुनिस्तपस्वी, श्रयमियं वा स्वातिर्नक्षत्रं प्रयमियं वा गव्यूतिः कोशद्वयं प्रयमियं वा बस्तिर्मूत्राधारः ।। १० ।।
मेथर्मेधिमशी मषीषुधी ॠष्टिः पाटलिजाटली अहिः ।
प्रश्निस्तिथयशनी मरिणः सृरिणमौलिः केलिहलीमरीचयः ।। ११ ।।
अमियं वा मेथि: पशुबन्धनार्थं खलमध्ये स्थूणा, अयमियं सेधिः सेव, अयमियं मसि: कज्जलं. अयमियं मषिस्तदेव प्रयमियमिषुधिस्तूणीर:, श्रयमियमृष्टिः खड्गः व्यञ्जनादिरपि श्रयमियं पाटलिस्तरुविशेष:, श्रयमियं नाटलिः स एव प्रयमियमहि: सर्पः प्रयमियं प्रश्नि: किरणः प्रयमियं तिथिः प्रतिपदादिः, प्रयमियमशनिर्वज्र विद्युच्च, अमियं मणिः रत्नादि, अयमियं सृणिरङ कुश:, अयमियं मौलि: चूडा मुकुटः केशाश्व, मियं कलिः परिहासः, प्रयमियं हलिः महाहलं, प्रयमियं मरीचिः करः ।। ११ ।।
Loading... Page Navigation 1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570