________________
लिङ्गानुशासनम्
[ 31
मसूरी माषविशेषः श्रर्थप्राधान्यात् मसुरोऽपि कील कीला कफण्यादि, रालः राला सर्जरसः ।। ८ ।।
पटोल: कम्बलो भल्लो, दंशो गण्डुषवेतसौ ।
लालसो रभसो वर्ति-वितस्तिटयस्त्रुटि: ॥ ६ ॥
पटोल: पटोला प्रौषधिविशेषः, कम्वलः कम्बली ऊर्णावस्त्रं गोगलचर्म च भल्ल: भल्ली शस्त्रभेदः । अथ शान्त: - दंश: दंशी क्षुद्रजन्तुविशेष:, गण्डूष: गण्डूषा करजलादिमुखपूरणम् । अथ सान्ता: वेतसः वेतसी, वानीरः, लालसः, लालसा तृष्णातिकौत्सुक्याच्ञासु अन्यत्र तु श्राश्रयलिङ्गः, रभसः रभसा पौर्वापर्याविचारः, रभसो हर्षवेगयोः, माघे तु स्त्रियां 'क्रमते नभो रभसयैव' । अथेदन्ताः ३४ अयं वर्तिरियं वर्तिर्वस्त्रस्य दशा, वितस्तरियं वितस्तिः वितताङ गुष्ठकनिष्ठः करः प्रयं कुटिरियं कुटि: स्वल्पवास:, श्रयं त्रुटिरियं त्रुटि अवस्या क्षणद्वयं चेत्यरुणः ।। ६ ।।
ऊर्मोशम्यौ रत्त्यरत्नी अवीचिर्तव्यण्यारिणश्रेणयः श्रोण्यस्थ्यौ । पापल्या शाल्मलियंष्टिमुष्टीयोनिमुन्यौ स्वातिगव्यूतिवस्त्यः ॥ १० ॥
:
यमूमिरियमूमिः वीच्यादि, प्रयमियं वा शमिस्तरुविशेष:, अयमियं वा रत्नि: बद्धमुष्टिः करः प्रयमियं वाऽरत्निः सकनिष्ठः करः प्रयमियं वाऽवीचिः नरकभेदः, श्रयमियं वा लविर्दात्रं प्रयमियं वा प्रणि: प्रक्षा म्रकीलिका प्रश्रिः सीमा च प्रयमियं वारिणः सैव प्रयमियं वा श्रेणिः पङक्तिः, प्रयमियं वा श्रोणी: कटि:, श्रयमियमरणिः अग्निनिर्मन्थनकाष्ठं, अयमियं वा पाष्णिः गुल्फयोरधः पादावयवः, सैन्यपृष्ठे तु बाहुलकात् पुस, प्रयमियं वा शलिः कौटिल्यं प्रयमियं वा शाल्मलिर्वृक्षविशेषः, एकदेशविकृतस्यानन्यत्वात् शल्मलिः, श्रयमियं वा यष्टिः प्रालम्बनदण्ड, प्रयमियं वा मुष्टि: संपीडिताङ गुलिः कर:, श्रयमियं वा योनिरुत्पत्तिस्थानं श्रोणिश्च यद्गौडः 'द्वयोर्योनिभंगाकारे' प्रयमियं वा मुनिस्तपस्वी, श्रयमियं वा स्वातिर्नक्षत्रं प्रयमियं वा गव्यूतिः कोशद्वयं प्रयमियं वा बस्तिर्मूत्राधारः ।। १० ।।
मेथर्मेधिमशी मषीषुधी ॠष्टिः पाटलिजाटली अहिः ।
प्रश्निस्तिथयशनी मरिणः सृरिणमौलिः केलिहलीमरीचयः ।। ११ ।।
अमियं वा मेथि: पशुबन्धनार्थं खलमध्ये स्थूणा, अयमियं सेधिः सेव, अयमियं मसि: कज्जलं. अयमियं मषिस्तदेव प्रयमियमिषुधिस्तूणीर:, श्रयमियमृष्टिः खड्गः व्यञ्जनादिरपि श्रयमियं पाटलिस्तरुविशेष:, श्रयमियं नाटलिः स एव प्रयमियमहि: सर्पः प्रयमियं प्रश्नि: किरणः प्रयमियं तिथिः प्रतिपदादिः, प्रयमियमशनिर्वज्र विद्युच्च, अमियं मणिः रत्नादि, अयमियं सृणिरङ कुश:, अयमियं मौलि: चूडा मुकुटः केशाश्व, मियं कलिः परिहासः, प्रयमियं हलिः महाहलं, प्रयमियं मरीचिः करः ।। ११ ।।