________________
32
]
श्रीसिद्धहेमचन्द्र शब्दानुशासने
हन्वाखू ककन्धुः सिन्धुर्मृत्युमन्वावट्वेर्वारुः । उरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधूरागौर्भाः ।। १२ ॥
॥ इति स्त्रीपुसलिङ गम् ।। अयमियं हनुः कपोलयोरधोवर्ती मुखावयवः । अयमियमान्वुः मूषिकः । अयमिय कर्कन्धुः बदरी। अयमियं सिन्धुः सरिदर्णवश्च । अयमियं मृत्युः प्रारवियोगः । अयमियं मनुः प्रजापतिः, अयमियमवटुः कृकाटिका, अयमियमेर्वारुः चिर्भटः उपलक्षणत्वादीर्वारुरपि, स्वाथिके तु के प्रकृतिलिङ गबाधया एर्वारुकमपि, अयमियमूरुः सक्थि, अयमियं कन्दुः स्वेदनिका, अयमियं काकुः ध्वनिर्विकारः, अयमियं-'किष्कुः हस्ते वितस्तौ च, प्रकोष्ठ वा नपुसकम् ।' अयमियं बाहुः हस्तः, अयमियं गवेधुः तृणधान्यविशेषः, अयमियं रा द्रव्यं, अयमियं गौः, अयमियं भाः गौ अयमियं कान्तिः प्रभावश्च. अन्यत्र प्रभायामपि भाः शब्दः सन्तः पुलिङ ग एव चेत्याह ।। १२ ।।
इति स्त्रोपुसलिङ गाव दरिः । पुनपुंसकलिङ गोऽब्जः शङखे पद्मोऽब्जसंख्ययोः ।
कंसोऽपुंसि कुशो बहिर्वालो ह्रीवेरकेशयोः ॥ १ ॥ शङखे वाच्येऽब्जशब्दः पुनपुसकलिङ्ग., अब्जः अब्जं शंखः, यदुक्तम्-'अब्जो धन्वन्तरी चन्द्रे, शंखे स्त्रीक्लीबमम्बुजे' अब्जे संख्याविशेषे च पद्मः पुनपुसकं, पद्मः पद्ममब्जं संख्याविशेषश्च, पद्मकादावपीत्यन्ये । अपुसि नरादन्यत्रार्थे कंसशब्द: पुनपुसकः, कंसः कसं मानविशेषः पानपात्रं कांस्यं च, कुशशब्दः पुनपुसको बहिर्दर्भश्चेद्वाच्यः, कुशः कुशं दर्भः, रामसुते तु देहिनामत्वाद्योक्त्रद्वीपान्तरयोस्तु प्रतिपदपाठात् पुसि, अपरोऽप्यर्थः। बहिः शब्दः पुनपुसकः कुशो दर्भश्चेद् वाच्यो भवति, अमिदं वा बहि. कुश:, ह्रीबेरे केशे च वाच्ये वाल शब्दः, वाल: वालं ह्रीबेरं केशश्च, करिवालधिः प्रतिपदपाठात् पुसि ।। १ ।।
द्वापरः संशये छेदे पिष्पलो विष्टरस्तरौ ।
अब्दो वर्षे दरस्त्रासे कुकूलस्तुषपावके ॥ २ ॥ संशये संदेहे वाच्ये द्वापरशब्द: पुनपुसकः, द्वापरः द्वापर संशयः, अन्यत्र तु यथाप्राप्त, द्वापर युगविशेषः प्रतिपदपाठात् नपुसकः । छिद्यतेऽनेनेति च्छेदो वस्त्रोपकरणं, तस्मिन् वाच्ये पिष्पल: पुनपुसकः, पिष्पलः पिष्पलं वस्त्रच्छेदोपकरणम् । तरोरन्यत्रार्थे विष्टरः पुनपुसकः, विष्टरः विष्टरं आसनं बर्हिमुष्टिश्च, अब्द: अब्दं वर्ष, दरो दरं भयं, कन्दरे तु त्रिलिङ गः, ईषदर्थे त्वव्ययं देश्यपदं वा, यथा-'दरदलितहरिद्रापिखराण्यङ गकानि ।' तुषपावके तुषाग्नौ वाच्ये कुकूल: पुनपुंसकः, कुकूलः कुकूलं तुषपावकः, अन्यत्र तु लान्तत्वान्नपुसकं, कुकूलं शंकुमान् गर्तः ।। २ ॥
परीवादपर्ययोर्जन्यतल्पो, तपोधर्मवत्सानि माघोष्णहृत्सु । वटस्तुल्यतागोलभक्ष्येषु वर्णः, सितादिस्वराद्यो रणे संपरायः ॥ ३ ॥