________________
30
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
स्त्री, औपगवं कुलमित्यादि। लाजशब्द: वस्त्रसंबन्धिदशावाची, च दशशब्दः स्त्रीपुसौ तौ च बहुत्व एव प्रयोक्तव्यौ, अघाप्रत्ययभेदेनेहाद्या: शब्दा: स्त्रीपूसलिङ्गा:, ईहः ईहा, वाञ्छा उद्यमश्चेष्टा च, ऊहः ऊहा तर्कः, स्पर्धः स्पर्धाः संघर्षः इत्यादि ।। ५ ।।
शुण्डिकचमप्रसेवको, सल्लकमल्लकवृश्चिका अपि ।
शल्यकघुटिको पिपीलि-कश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ।। ६ ॥
अथ कान्ता: १२ शुण्डिकः शुण्डिका सुरापणः, चर्मप्रसेवक: चर्मप्रसेवका दृतिः, सल्लकः, सल्लकी, गजप्रियतरुः निर्यासविशेषश्चेत्यरुणः, मल्लक: मल्लिका दीपवाधारः, वृश्चिक: वृश्चिकी सविष: कोट:, शल्यक: शल्यकी श्वावित्, धुटिक: घुटिका गुल्फः, अर्थप्राधान्यात धूण्टिक: पण्टिका. घटघुटी, गूल्फः गुल्फा इत्यादि । पिपीलक: पिपीलिका वल्मीककृमिः, चुलुक: चलुका पास्यपूरणं वारि, हुडुक्कः हुडुक्कातोद्यं, तुरुष्क: तुरुष्का सिहकः, तिन्दुकः तिन्दुकी वृक्षविशेषः ।। ६ ।।
शृङ गोऽथ लञ्चभुजशाटसटाः सृपाटः,
कोटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशारणाः,
स्युरिपर्णफलगर्तरथाजमोदाः ॥ ७ ॥ शुङ गः शुङ गा कन्दलः । अथ चान्तः लञ्च: लञ्चा उपचारः, 'भुजः भुजा बाहुः, शाटः शाटी परिधानं, सट: सटा सिहस्कन्धकेशाः, सृपाटः सृपाटी परिमारणविशेषः, किट: किटो वंशादिपुत्तलिका, स्फटः स्फटा फणः, घटः घटी कलशः, वरटः वरटा क्षुद्रजन्तुविशेषः, किलाट: किलाटी क्षोरविकारः, किलाटिकेत्यमरटीका, चोट: चोटी शाटिका, चपेटः चपेटा विस्तृताङ गुलिपाणितलं, फट: फटा फरणः, शुण्डः शुण्डा सुरा, गुडः गुडा हस्तिसन्नाहः, शाणः शाणा निकषः, वारिपर्णः वारिपर्णी फङ गानामशाकं, फरणः फरणा फटा, गर्तः गर्ता श्वभ्र. रथः रथी स्यन्दनः, अजमोदः, अजमोदा ब्रह्मकुशा ।। ७ ।।
विधकूपकलम्बजित्यवर्धाः, सहचर-मुद्गरनालिकेरहाराः । बहुकरकृसरौ कुठारशारौ, वल्लरशफरमसूरकोलरालाः ॥८॥
विधः विधा प्रकारः, कूपः कूपी अन्धुः, कलम्बः कलम्बी शाकविशेषः, जित्यः जित्या हलिः । अथ रान्ता:-वध : वर्षी चर्मरज्जुः, सहचर: सहचरी लता समूहविशेषश्च, मुद्गर. मुद्गरी लोष्ठादिभेदनोपकरण, नालिकेरः नालिकेरी तरुविशेषः फले तु तन्नामत्वात् क्लीबत्वं, हारः हारा मुक्तादाम, बहुकरः बहुकरी समाजिनी, कृसरः कृसरो तिलौदनः, कुठारः कुठारी पशु:, शारः शारी पायानयीनः, वराटश्चेति हर्षः । वल्लरः वल्लरी मञ्जरो अर्थप्राधान्यान्मञ्जरः मञ्जरीत्यपि, शफर शफरी मत्स्यविशेषः, मसूरः