Book Title: Siddh Hemhandranushasanam Part 03
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
लिङ्गानुशासनम्
[ 29
नाभिः प्राण्यङ्ग के प्रधिर्नेमौ क्वचन बलिहे कुटः ।
श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥ २ ॥
प्राण्यङ्ग वाच्ये नाभिशब्दः स्त्रीपुसलिङ्गः, अयं नाभिरियं नाभिः प्राण्यङगविशेषः, नेमौ चक्रधारायां वाच्यायां प्रधिः, अयमियं वा प्रधिः क्वचनार्थविशेष बलिशब्दः स्त्रीपुसलिङ्गः, बवयोरक्येन निर्देशः, अयमियं वा बलिः उपहार: त्वग् मांससंकोचश्च जठरावयवश्च, गृहे वाच्ये कुट शब्द:, कुट: कुटी, घटे हलाङ्ग च पुक्लीबः, श्रोणावौषधि विशेषे च कट: पुस्त्रीलिङ्गः, कट: कटी श्रोणि:, कट: कटा औषधिः, मोहे अज्ञान विशेष च भ्रमः पुस्त्री, भ्रमः भ्रमी अज्ञानविशेषे संदेहे भ्रमणे च, वन्दे सक्त्वादीनां गोले च वाच्ये पिण्डः पुंस्त्री, पिण्ड: पिण्डो वृन्दं गोलकश्च ।। २ ।।
भकनीनिकयोस्तारोभेऽश्लेषहस्तश्रवणाः ।
करणः स्फुलिङगे लेशे च, वराटो रज्जुशस्त्रयोः ॥ ३ ॥ भे नक्षत्रे कनीनिकायां तारकायां च तारशब्दः स्त्रीपुसलिङ्गः, तारस्तारा नक्षत्रं कनीनिका च, भे नक्षत्रविशेषे अश्लेषहस्तश्रवणा: स्त्रीपुसलिङ्गाः अश्लेषः अश्लेषा, हस्तो हस्ता, श्रवणः श्रवणा नक्षत्रारिग । स्फुलिङ्ग लेशे च वाच्ये करणः स्त्रीपुसलिङ्गः, करणः करणाः स्फुलिङ्गो लेशश्च वराटः वराटा रज्जुशस्त्रविशेषौ, अन्यत्र तु कपर्दे श्वेतनामत्वात् पुंस्त्वमेव ।। ३ ।।
कुम्भः कलशे तरणिः समुद्राांशुयष्टिषु ।
भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ ४ ॥ कलशे वाच्ये कुम्भः पुस्त्री, कुम्भः कुम्भी कलशः. अन्यत्र तु यथाप्राप्तं, गुग्गुलौ बाहुलकानपुंसकत्वम् । अयमियं वा तरणि: समुद्रः, अर्कः, अंशुः पतितगोरूपोत्थापनी यष्टिश्च, अन्यत्र तु लिन्मिन्यनिण्यणिस्त्र्युक्ताः इति स्त्रीत्वमेव । भागधेयो भागधेयी राजदेयः करः, मेरुजम्ब्वां सुदर्शनशब्द: स्त्रीपुसलिङ्ग। सुदर्शन: सुदर्शना मेरुजम्बूः, अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात् पुस्त्वमेव ।। ४ ।।।
करेण र्गजहस्तिन्योरल्याख्यापत्यतद्धितः ।
लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥ ५ ॥ गजे हस्तिन्यां च वाच्ये करेग: स्त्रीपुसलिङ्गः, अयमियं वा करेगुः गजः हस्तिनी च, अलेधं मरस्याख्या पुस्त्री, अयमलिः, इयमलिः, एवमली अलिनी, भृङ्गः भृङ्गी इत्यादि । देहिनामत्वात् पुस्त्वे प्राप्ते योनिमन्नामत्वा भावाच्च स्त्रीपु सार्थं वचनम्, अपत्येऽर्थे जातस्तद्धितस्तदन्तं नाम पुस्त्रीलिङ गं, अयमोपगवः इयमौपगवी, एवं बैदः, बैदी, गार्यः, गार्गी इत्याद्यपि । आश्रयलिङ्गत्वमपीति कश्चित्, प्रोपगवः ना, औपगवी
Loading... Page Navigation 1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570