Book Title: Shrutsagar Ank 2013 08 031
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३१
साधु परिधापयन्तौ गच्छमतुच्छं विशेषवेषगणैः । सममखिलमवनिमण्डलमपि यशसा वाससा सहसा ||१८||
प्राप्तप्रौढितपोगणप्रगुणिताऽत्यौन्नत्यनित्याश्रिया श्रीसूरीश्वरसौमसुन्दरगुरुप्रष्ठाः प्रतिष्ठास्पदम् ।
सूरि श्रीमुनिसुन्दराह्वगणभृत् श्रीचन्द्रगच्छोर्मिभृच्चन्द्रश्रीजयचन्द्रसूरिगुरवस्तत्पट्टविद्योतनः (नाः ) ||१९||
तत्पट्टे गुरुरत्नशेखरवरस्तेषां च पट्टेऽधुना लक्ष्मीसागरसूरियो विजयिनः सौभाग्यभाग्यान्विताः । श्रीमान् (मत्) सोमजयाह्वयाश्च गणभूत्कोटीषु कोटीरताभाजस्तत्परिवारसारमपरेऽनूचानपादा इह ||२०||
तेषां धर्म्मरसोर्मिवर्मितगिरः श्रुत्वा सकर्णावुभौ चित्कोशे द्रविणैर्निनोक्तसमयांस्तैर्लेखयन्ताविमाम् । वर्षेऽलीलिषतां वसु-त्रि - शर-भू (१५३८) संख्ये प्रति प्रीतिदां श्रीसंघाधिपरखीमसिंह सहसासंज्ञो [व] दान्याविह ||२१||
एतांस्तु नव्यलिखितान् श्रीमत्सूरीन्द्रसोमजयगुरवः । शोधनविधिना ग्रन्थान् समान् समीचीनतां निन्युः ||२२||
एतल्लेखनविषयोपक्रममसमं व्यधुर्धुतालस्याः । चित्कोशसर्वचिन्ता विविधा विजयमन्दिरगणीन्द्राः ||२३||
For Private and Personal Use Only
१५
श्रीखीमसिंह - सहसासंघपतिभ्यामुदारचरिताभ्याम् । लेखित एष विशेषाक्षरैरशेषोऽपि जिनसमयः ।। २४ ।। प्रतिदिनमवहितमनसा मुनिजननिवहेन वाच्यमान इह । विबुधैश्च शोध्यमान सर्वजनांनन्दकृन्नन्द्यात् । १२५ ।।
|| इति प्रशस्तिकाव्यानि ।।
सं. १५३८ वर्षे पत्तनवास्तव्य सं. खीमसिंह सं. सहसाभ्यां पु. समधर-देवदत्तनोता, ईसरसुत हेमराज - सोनपाल - धरणा- अमीपाल- पूनपाल - आसपालप्रमुखकुटुम्बयुताभ्यां लिखितमिदं पुस्तकम् । आचन्द्रार्कं नन्दतात् । शुभं भवतु । विश्वनाथलिखितम् । लेखक पाठकयोः शुभं भवतु । कल्याणमस्तु ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36