Book Title: Shrutsagar 2015 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रुतसागर मध्ये ललाटतिलकेन विराजमानाम्, कण्ठे हिरण्यरजतैश्च हि भूषितां वै । पादौ च नूपुरयुतेन सुशोभयन्तीम्, तां पूजयामि जननीं करपल्लवेन ॥४॥ 28 व्याकरणविशेषः- हिरण्यरजतैः- हिरण्यञ्च रजतञ्च हिरण्यरजतम् तैः, नूपुरयुतेन - नूपुरैः युतं नूपुरयुतम् तेन । मन्दारकेतकिदलैश्च हि दीप्यमानाम्, रागेण हेमवदनेन च कान्तियुक्ताम् । भक्त्या च मञ्जुलमयीं नवशारदाऽम्बाम्, तां पूजयामि जननीं करपल्लवेन ॥५॥ Acharya Shri Kailassagarsuri Gyanmandir अर्थः-जो अपने ललाट-तिलक से सुशोभित है, जिसका कण्ठ सुवर्ण तथा रजत आभूषणों से अलंकृत है, जिसके चरण भी पायल ( नूपुर ) रूपी आभूषण से सुशोभित हैं। उस माता (सरस्वती) का करपल्लव द्वारा पूजन करता हूँ । नवम्बर २०१५ व्याकरणविशेषः- मन्दारकेतकिदलैः - मन्दारश्च केतकी च मन्दारकेतकी तयोः दलम् तैः, हेमवदनेन हेम इव वदनं तेन, मञ्जुलमयीम् - प्राचुर्यार्थे मयट् । - शाकुन्तला शशिकलां सितहंसरागाम्, विद्याधरीं विधुमुखीं विजयप्रसूताम् । काश्मीरजां भगवतीं भुवनेश्वरीं ह्रीम्, तां पूजयामि जननीं करपल्लवेन ॥६॥ अर्थः-जो मन्दार, केतकि इत्यादि पुष्पों से दैदीप्यमान है, जो अनुरागमय, सुवर्णमय वदन से कान्तियुक्त है, उस नूतनाभूषणधारिणी सर्वाङ्गसुन्दरी माँ शारदा (सरस्वती) का भक्ती पूर्वक करपल्लव द्वारा पूजन करता हूँ । For Private and Personal Use Only व्याकरणविशेषः - शाकुन्तलाम् - शकुन्तस्य इदं शाकुन्तम्, शाकुन्तं लातीति शाकुन्तला ताम्, ( हंसप्रिया, हंसवाहिनीति तात्पर्यम् ), शशिकलाम्शशेः कला इव कला यस्याः सा शशिकला ताम्, सितहंसरागाम् -सितः हंसः सितहंसः, सितहंसे रागः यस्याः सा सितहंसरागा ताम्, विद्याधरीम् - विद्यां धरतीति विद्याधरी ताम्, विधुमुखीम् विधु इव मुखं यस्याः सा विधुमुखी ताम्,

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36