Book Title: Shraman Bhagvana Mahavira Part 1
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 603
________________ 259 पाचार्येभ्यः पनाविधाचारेभ्यश्च नमो नमः। वैधार्यते प्रवचनं भवच्छेदे सदोद्यौः ॥ २६१॥ श्रुतं बिभ्रति ये सर्व शिष्येभ्यो ब्याहरन्ति च । नम्रतेभ्यो महात्मेभ्य उपाध्यायेभ्य उच्चकैः ।। २६२ ॥ शीलवतसनाषेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसभिवचं पापं निर्नाशयन्ति ये ॥ २६३ ॥ सावचं योगमुपर्षि बाबामाभ्यन्तरं तथा । यापजीवं त्रिविषेन विविध व्युत्सृजाम्यहम् ॥ २६४ ॥ चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् ।। उच्छवासे चरमे देहमपि हि व्युत्सृजाम्यम् ॥ २६५ ॥ दुष्कर्मणां जन्तुक्षमणो भावनामपि । चनुशरणं च नमस्कारं चानशनं तया ॥ २६६ ॥ परमाराधना पोडा स कृत्वा नन्दनो मुनिः । धर्माचार्यानसमय साधून साध्वीश्च सर्वतः॥ २६७ ।। पष्टि दिनाम्यननं पालयित्वा समाहितः । पञ्चविंशत्यस्दमपूर्णायुः सोऽममो मृतः ॥ २६८ ॥ अथाषि पाणतं पुष्पोत्तरनामनि विस्तृते । विमाने स ज्वपेदे शय्यायामुदपयत ॥ २६९ ।। अन्तर्महाभिष्पमः स तु देवो महर्दिकः । अपनीय देवष्यमुपविष्टो व्यलोकयत् ॥ २७० ॥ विमानं देवसंपातं देवदि च विलोक्य साम् । दथ्यो विस्मतः नामं केनेदं तपसा मया ॥ २७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650