Book Title: Shraman Bhagvana Mahavira Part 1
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 601
________________ 251 इन्द्रियैरमितेन य आहारबर्षिति । मया रात्राघुपामोभि निन्दामि तमपि त्रिधा ॥ २९॥ क्रोधो मानो माया लोमो रागी द्वेषः कलिस्तया । पैशून्य परनिर्वादोऽभ्याख्याममपरं च यत् ॥ २४० ।। चारित्राचारविषयं दुष्टमाचरित मचा। तदहं त्रिविधेनापि व्युत्मणामि समन्यतः ॥२४१॥ यस्तपः स्वतिचारोऽभूबाटेष्वाभ्यन्तरेषु । त्रिविध विविधेमापि निन्दामि समई सल्लु ॥९४९ ।। धमानुष्ठानविषये यदीय गोपितं मया । वीर्याचाराविचारं च निन्दामि तमपि निषा ॥ १४ ॥ हतो दुरुत्तश्च मया यो यस्थाहारि किशन । यस्यापाकारि किंचिका मम साम्यतु सोऽखिलः ॥ २४४ ।। यश्चमित्रममित्रो वा स्वजनरिजनोऽपि वा। सर्व साम्यतु मे सर्व सर्वेष्वपि समोऽस्म्यहम् ॥ २४५ ॥ तिर्यक्रवे सति वियत्रो नारकरच मारकाः । अमरा अमरत्वे च मानुपस्पे च मानुसार ।। २५६ ॥ ये मया स्थापिता दुःखे सर्वे शाम्यन्ते मम । साम्याम्यहमपि सैषा मैत्री सत्र में खल ॥ २४७ ॥ जीवितं यौवनं लक्ष्मीरू पियसमागमः । चलं सर्वमिदं वात्यानर्विवाधिखरंगा ।। २४८॥ ध्याषिजन्मजरामृत्युप्रस्तानां प्राशिनामिह । विना जिनोदिवं धर्मं शरणं कोऽपि नापरः ॥ २११॥ 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650