Book Title: Shraddh Chandrika Author(s): Divakar Bhatt Publisher: Chowkhambha Sanskrit Series View full book textPage 9
________________ भूमिका । 1 अयं च प्रकृतग्रन्थकर्ता वाराणसीनिवास्यासीत् । अत्रैव गन्धान्तेतत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इत्यासीच्छेवपुरे विमुक्तिफलदे गङ्गातरङ्गाकुले । इति स्वपितुर्वाराणसीवास्तव्यत्वप्रतिपादनेन, दानहीराव- लीप्रकाशे - मीमांसानयकोविदः पुरभिदः क्षेत्राधिवासी सुधीः । इति कथनेन च सुव्यक्तमवगम्यते । 1 अस्य च द्वौ पुत्रावास्ताम् । ज्येष्ठः श्रीरामनाम्ना प्रसिद्ध आसीत् कनिठस्तु वैद्यनाथ ( वैजनाथ ) इति नाम्ना ख्यातः । अनेन च प्रायः पितृकृतप्रन्थेष्वनुक्रमणिका विलिखितास्ति । अस्यां च श्राद्धचन्द्रिकायां विलिखितमस्ति तावत्- दिवाकरतनूजेन वैद्यनाथेन धीमता । श्रीश्राद्धचन्द्रिका ग्रन्थे रम्ये तातविनिर्मिते | विषयानुक्रमः सर्वः कथ्यते श्लोकमालया । इत्थं दिवाकरसुतेन कनीयसा श्रीरामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन्प्रन्थे क्रमो विलिखितः सवितुः प्रसादात् ॥ इति । दानचन्द्रिकाकारो दिवाकरोऽस्माद्भिन्न एव । यद्यपि तत्पितुर्नामापि महादेव एव, तथापि तत्पितामहो रामेश्वरभट्ट इति । स च न भारद्वाजोपनामा किन्तु कालोपनामकः । तत्प्रणीता ग्रन्थास्तावदिमे (१) दान चन्द्रिका (२) आन्हिक चन्द्रिका (३) कालनिर्णय चन्द्रिका ( ४ ) स्मार्तप्रायश्चित्तोद्धारः ( ५ ) स्मर्तप्रायश्चित्तपद्धतिः (६) पतितत्यागविधिः (७) पुनरुपनयनप्रयोग इति । तृतीयो दिनकरभट्टस्य पुत्रो दिवाकरभट्टः दानदिन कराख्यग्रन्थस्य कर्ता । त्रिवेणी पद्धतिनामकप्रबन्धकर्ता चतुर्थी दिवाकरमट्टः । श्राद्धचन्द्रिकाकर्तारश्च दिवाकरातिरिक्ता नन्दनपण्डित - रामचन्द्रभट्ट - रुद्रधर श्रीनाथ आचार्यचूडामण्याचा अनेके विद्वांसोऽभूवन् इत्यादि काकृतधर्मशास्त्रविद्दासे वर्तते । तत्रैव च प्रकृतश्राद्धचन्द्रिकाया निर्माणसमयः १६८० ख्रीष्टाब्दीय इति लिखितमस्ति । परं विध्यर्कसमाप्तौ -- - श्री बालकृष्णात्मजसूनुनिर्मितां वर्षे खवेदाश्व हिमांशुसंयुते । कृतिं विलोक्याखिलकालनिर्णयं निःशङ्कमाशंसतु पण्डितो जनः ॥ इति प्रन्थकृता स्वयमुल्लिखनात् १७४० विक्रमसम्वत्सरस्तिध्यर्कविरचन समय इत्यवसीयते । तदा ख्रीष्टान्दश्च १६८३ पर्यवस्यति । विध्यर्के चPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 192