Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 277
________________ मुद्रितपाठः ग. पाठः घ. पाठः के विंशति (कैः) प विंशतिभिः प एकाशीतिपदैः एकद्वित्रिपदैः क्षेत्र (स्यात् ) परशा क्षेत्रं परमशा ८ स्थानीयकं नाम च स्थानीयमित्युक्तं च १. (चतुरू)नद्विशतपदं ख्या षण्णवत्युत्तरशतं ख्या ग.वत् मिति स्मृतम् मुदाहृतम् पञ्चाशाद्विशत(क) प पञ्चाशच्च द्विशतं प १४ । एकोननवतियुक्तद्वि परं ह्येकोननवतिद्वि १५ सचतुर्विंशत्रिशतपदं सचतुर्विशतित्रिशतपदं । १९ । संयुक्तं च | संयुक्तच ३ सप्ततितच्छतकं पदं सप्ततिस्तच्छतकं पदं सप्ततिः षटछतं स्यात् पदं , ६ एकोनषष्टिवियुतं नवशतपदं विप्रभक्तिपदं त्वेकचपुनः ॥ विप्रभक्तिकसंझं स्यात् त्वारिंशदष्टशताधिपरं विश्वेशसारकम् । पदै. कम् । ततो विश्वेशनवशतैर्युक्तं तथैवेश्वरकान्त सारं स्यात् पदैव कम् । एकषष्टियुतैः कोष्ठः शतैर्युतम् । एकषष्टिपरं नवशतैः स्मृतम् । चतु युतैर्नवशतैरीश्वरका| विंशतिसाहस्रमिन्द्रकान्तपदं न्तकम्। चतुर्विशतिविदुः । एवं द्वात्रिं संयुक्तसहस्रं चेन्द्रका न्तकम् । एवञ्च त्रिं १४ पैत्रा चैत्रा स्थितो निखिल स्थितः सकल यजत यजतु कोष्ठे वितथो कोष्ठे द्विधा कृते। ई. शो जयन्त आदित्यो भृशोऽनिर्वितथो गावत् ब्रह्माप्यको ब्रह्मा हि को मित्रकोऽथ महीध मित्रोऽथ पृथिवीध | १२ | पूज्याः ++ ++ 1 पदाना- पूज्या देवता अपि मपि सर्वेषां मण्डू पूर्ववत् । पदाना...! ___......मण्डू पूज्याः मण्डू Silpa | १५

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324