Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 308
________________ पतिः मुद्रितपाठः ग. पाठः घ. पाटः १ निधिभक्त ५ | तारमुख श्रे ६ । एकैकांशकही , तदायतम् । हस्तं स. तिथिभक ग.५ तारसम श्रे | एकैकांशी तह (2) तदायतम् । प्रासाद-ग.वत् सदृशं दीर्घ तदध त्रिंशिते द्वयम् । वेदांशे गुणभागं वा भूतांशे युगभागकम् । रसशे शुकभागं वा ५मागं गिरिभाजिते । गोत्रांशं वसुभ वा रन्ध्रांशे वसुभागन् । मुखमण्डपदार्प स्यान्नवधा परिकीर्तितम् । द.मानेन तारं स्यात् तत्सम वार्धमेव वा । पचांशे शिखिभागं वा सप्तांशे वेदभागेकम् । ऊरपेशं दशभागे वा मित्रांशे पञ्चभागकम् । इत्येवं विस्तृतं तेवामन्तरालं विध. यते । हस्तं साध । १० तारमानन वा कुर्यात् सप्त | तत्तदहकम् ५ | स्तम्भवर तर ७ | तत्तदंशकम् । १० । इत्येव मारभ्य षट्षडगुलवर्धनात् तारमानेन कुर्यात् तत् सप्त स्तम्भाद्युत्तर ग.वत् इत्येवं मारभ्य षडङ्गुलविवर्धनात्

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324