Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 306
________________ पृष्ठं पास पृष्ठ मुद्रितपाठः मुद्रितपाठः ग, पाठः घ. पाठः मञ्चं सार्धकरांश| करें। सपादपञ्चक पादं मझं सार्धकरांशकम् । पञ्चांशं पाददीधै तु मञ्चं सा प्रकरांशकम् । पादोनपञ्चकं पादं ?भागं प्रस्तरोदयम् । सार्धदांशकं पादं मचं पादाननेत्रकम् । शश्यंशं वादकामानं साधाशं गलमानकम् । शिखरं सार्धवेदांशं शेषांश स्तूपिकोदयम् । कुयादेवं दशतलं शान्तिकाद्यविशेषतः । बहून्यत्यन्तकान्तादि सान्ति नामानि तत्र हि ॥ अथैकादशतलम् । पञ्चोत्तरशतांशे तु सदन कोदेयं तथा । सार्धवेदांशमाद्यङ्गं सार्धवस्वंशमन्रिकम् । युगांशं प्रस्तरोत्सेधं वस्वशं चरणायतम् । पादौनाध्यंशक मञ्चं पादं साधंधराधरम् । सार्धागन्यंशं प्रस्तरोचं पादोच्चं तु स्वरांशकम् ।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324