Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 305
________________ पृष्टं पङ्किः १९१ २० मुद्रितपाठः ३७ ग. पाठः घ. पाठः द्विभागिकम् । साङ्घशं द्विभागिकम् । पादी | विभागिकम् । पादोनमञ्चकं पादं द्वि नपञ्चकं पादं भागं प्रस्तरोदयम् । मयं त्र्यंशाङ्घ्रिचसार्धवेदांशकं पादं । न्द्रकम्... मञ्चं सत्र्यङ्घ्रिच | पादोनाव्ध्यशकं मञ्चं न्द्रकम् । शिवांश वे पादं सार्धधरांशकम् । दिको संधमध्य तु गलोदयम् । शिखरं पादं सार्धशरांशकम्। सार्धवेदांशं पादोन- द्विभागार्ध मत्रमानं व्यंशमानकम् । स्तू- |साङ्घ्रिभूताश.... नवभूमौ तुम-पादोनपञ्चकम् । द्वेन्दिरे सुरपूजिते । कु । भागं प्रस्तरोत्सेधं यदनेकभेदेन ब्रह्म- पादं साधोविधभागकान्तादिनामतः । कम् | सायं भवन्ति शान्तिका - दोनों साधारणत एव हि ॥ अथ दशतलम् । शतभागकृते तुझे मसूरं सागरां - शकम् । अष्टांशं चरणोत्सेधं मञ्चम यूनसागरम् 1 पा दोचं गार्धसप्तांशं प्र स्तरं साधवह्निकम् । धावंश चरणोत्सेधं | मञ्चं साङ्घ्रिगुणांशकम् | सार्धषट्कं पादतु गुणांशं प्र स्तरोन्नतम् | रसांरां पाददीर्घ तु मञ्चं सत्र्यङनेत्रकम् । पादोचं साधपञ्चांश

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324